________________ 134 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे णेच्छया सहितः सकृपस्तस्मिँस्तथा / नृपे-राजनि, भगवति शान्तिनाथ इति यावत / अनीतिकृतअनीतिम् अन्यायं करोतीत्यनीतिकृत् / धर्मविरुद्धाचरणशील इत्यर्थः / दुर्जनो-दुष्टो जनो लोको दुर्जनः, दुरात्मा, मनोवाक्कायैभिन्नभिन्नकार्याचरणपर इति यावत् / भौतिम्-आतङ्कम् / उपैतिप्राप्नोति / अयम्-एषः / ईदृश:-एवंविधः / सर्गनिसर्गः-सर्गस्य सृष्टेः निसर्गः स्वभावः सर्गनिसर्गः / हि-यतः / रविच्छवि:-सूर्यप्रकाशः / उलूकमूकताम्-उळूकस्य घूकस्य मूकता-मौनम्अनवलोकनम् इति यावत् , उळूकमूकता तान्तथा / किम्-प्रश्नार्थकमव्ययम् / नो-नहि / सृजतिसम्पादयति, अपि तु सम्पादयत्येवेति भावः // 92 // अनङ्गचिह्न स विना शशाक नो, प्रवक्तुमन्यत् तदनन्यमानसः। . यथा भवे भावि तथैव भावना, पुरः स्फुरेद् धातुरिहातुरे हृदि // 13 // अन्वयः-तदनन्यमानसः, सः, अनङ्गचिहनम् , विना, अन्यत् , प्रवक्तुम् , नो, शशाक, इह, भवे, यथा, भावि, तथैव, धातुः, आतुरे, हृदि, भावना, पुरः, स्फुरेत् // 93 // ___ वृत्तिः-तदनन्यमानसः-तस्मात् ज्ञानात् / न-नहि / अन्यत्र मानसमन्तःकरणम् यस्य . स तथेति व्यधिकरणबहुव्रीहिः / स:-प्रसिद्धः, भगवानशान्ति नाथ इति यावत् / अनङ्गचिह्नम्न अङ्ग शरीरमात्मव्यतिरिक्ततया येषान्तेऽनङ्गाः सिद्धास्तेषां चिह्नम् ज्ञानम् अनङ्गचिह्नम् तत्तथा / विना-अन्तरेण / अन्यत्-अपरम् / प्रवक्तम्-प्रकर्षण वदितुम् / नो-नहि / शशाक-शक्तोऽभूत् , समर्थो बभूवेति यावत् / इह-अस्मिन् / भवे-संसारे / यथा-येन प्रकारेण / वस्त्वीतिशेषः / भाविभविष्यत्सत्ताकम् / तथैव-तेन प्रकारेण खलु / धातुः-परमेष्ठिनः, विधातुरिति यावत् / आतुरेव्यग्र / हृदि-अन्तःकरणे, चित्ते इति यावत् / भावना-विचारणा / पुर:-पुरस्तात् , प्रथममिति यावत् / स्फुरेद-विलसेत् / / इति // 93 / / अलं विरक्तोऽपि न राज्यभरा-द्यदासितुं संसदि यत्नवानपि / नियोगिनोऽपास्य स योगिनोऽङ्गिनो, विनोदहेतून विदधे सदःमदः॥९॥ अन्वयः- राज्यभरात् , विरक्तः, अपि, यत्नवान् , अपि, यदा, संसदि, आसितुम् , न, अलम् , (तदा) सः, नियोगिनः, अपास्य, अङ्गिना, विनोदहेतून् योगिनः, सदःसदः, विदधे, // 14 // वृत्तिः-राज्यभरात-राज्यस्य राजकर्मणः, साम्राज्यस्य वा धूर्भारो राज्यधूः, तस्याः भर आधिक्यम् राज्यधूभरस्तस्मात्तथा समासान्तविधेरनित्यत्वात् समासान्तस्य अत्प्रत्ययस्याऽभावोऽनु