________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां द्वितीयः सर्गः [ 111 अतिशयितसूक्ष्मकालविशेषेणैव / परिक्षिप्तसहस्रमाणः-परिक्षिप्ताः शत्रुसैन्योपरि पातिताः दूरीकृताश्च सहस्रं सहस्रसंङ्ख्याका मार्गणा बाणा याचकाश्च येन स तथा 'मार्गणस्तु शरेऽर्थिनि'इत्यनेकार्थः / सः-पूर्वोक्तविशेषणविशिष्टतया प्रसिद्धः कश्चन वीरशिरोमणिः / पुरप्रदोषे-अग्रिमक्षणे, अग्रिमसमये वा / “प्रदोषः समये दोषे” इति मेदिनी / सेनापतिना-अनीकिनीनायकेन / शरैः-बाणैः / उर:वक्षः। विभिद्य-विशेषेण भित्त्वा, विदायेति यावत् / यमातिथीकृतः-यमस्य कृतान्तस्य यमराजस्येति यावत् / अतिथिः प्राघुणिको यमातिथिः, अयमातिथिर्यमातिथिः कृतः सम्पादितो यमातिथीकृतः / / 49 / / मनः प्रसत्या विजयः श्रुतौ धृतः, क्षमाभुजा भीमनृपात्मजालयः / प्रदाय तस्मै गजवाजिराजितां, यथेच्छया देशभुवं पराजिताम // 50 // अन्वयः–क्षमाभुजा, भीमनृपात्मजालयः, विजयः, मनः, प्रसत्त्या, यथेच्छया, गजवाजिराजिताम् , देशभुवम् , तस्मै, प्रदाय, श्रुतो, भृतः // 50 // ___वृत्तिः-क्षमाभुजा-क्षमा पृथिवीं मुनक्ति पालयति इति क्षमामुक् तेन तथा। पृथिवीपालकेन भगवता शान्तिनाथेन / भीमनृपात्मजालयः-नृपस्य राज्ञ आत्मजः पुत्रो नृपात्मजः, भीमःभीमनामा चासौ नृपात्मजः भीमनृपात्मजः स आलयो निवासस्थानं यस्य स तथा / विजयः-जयः / मनःप्रसत्त्या-चित्तप्रसन्नतया। यथेच्छया-इच्छानुसारम् यथेप्सितमिति यावत् / गजवाजिराजिताम्गजा हस्तिनश्च वाजिनोऽश्वाश्च गजवाजिनः तै राजिता शोभिता गजवाजिराजिता तान्तथा / पराजिताम्-रिपुपराजयं विधायाधिगताम् परैः शत्रुभिरजिता पराजिता तान्तथा / देशभुवम्-देशस्य मण्डलस्य भूर्भूमिः, देश एव वा भूर्देश भूस्तान्तथा / तस्मै-भीमनृपात्मजाय / प्रदाय-वितीयं दत्त्वेति यावत् / श्रतों-श्रवणे कर्णे इति यावत् / धृतः-अधारि // तदीयविजयश्रवणसमनन्तरमेव तादृश विशेषणविशिष्टां देशात्मकभूमिं प्रादात्तस्मै भगवानिति भावः // 50 // ततः प्रयाणादवतीर्णकन्दरा-प्रपातदेशस्य नृपस्य तत्परम् / ... तदुच्चधैर्यव्ययसंहितेषुणा-ऽरिणा रणोऽभूदरिणाऽसृजाऽरुणः // 51 // अन्वयः-ततः, प्रयाणात् , अवतीर्णकन्दराप्रपातदेशस्य, नृपस्य, तत्परम् , तदुच्चधैर्यव्ययसंहिते. पुणा, अरिणा, (सह) अरिणा, असृजा, अरुणः, रणः, अभूत् // 51 // . वृत्तिः-ततः-तदनन्तरम् / प्रयाणाद-प्रस्थानात् / अवतीर्णकन्दराप्रपातदेशस्य-कन्दरा वैताड्यनगस्था खण्डप्रपाताभिधा दरी तस्या प्रपातोऽतटश्च कन्दराप्रपातः तस्य देशः प्रदेशः स्थानमिति यावत्, कन्दराप्रपातदेशः, अवतीर्णः पूर्वदर्शितरीत्या प्रकाशपद्यादिकरणेन पारितः कन्दरा