________________ 646 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् तदा न 'प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः, किन्तु गमनप्रत्यय एव भवति / तथा नालिकायां वंशपत्रादौ 'पतति बहूनां द्रष्टणां युगपद् भ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः / न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः / तस्मादुत्क्षेपणादीनामेव जातिभेदात् प्रत्ययानवत्तिव्यावृत्ती, निष्क्रमणादीनां तु कार्यभेदादिति / ___ कथं युगपत्प्रत्ययभेद इति चेत् ? अथ मतं यथा जातिसरो नास्ति, एवमनेक'कर्मसङ्करोऽपि नास्तीत्येकस्मिन् कर्मणि युगपद् / दृणां भ्रमणपतनप्रवेशनप्रत्ययाः कथं भवन्तीति ? न्यायकन्दली दृष्टौ। यतोऽपवरकात् पुरुषो निर्गच्छति तत्र स्थितस्य निर्गच्छतीति प्रत्ययः, यत्र प्रविशति तत्र स्थितस्य प्रविशतीति प्रत्ययः। यदि जातिकृताविमौ प्रत्ययौ दृष्टौ तदैकस्यां व्यक्तौ परस्परविरुद्धनिष्क्रमणत्वप्रवेशनत्वजातिद्वयसमावेशो दूषण स्यात् / 'तया द्वारप्रदेशे प्रविशति निष्क्रामतीति यर्थकस्मिन्नेव बहुप्रकोष्ठके गृहे प्रकोष्ठात् प्रकोष्ठान्तरं गच्छति पुरुषे पूर्वापरप्रकोष्ठस्थितयोष्ट्रोरिप्रदेशे निर्गच्छति प्रविशतीति 'प्रत्ययौ भवतः। यदा तु प्रतिसीराद्यपनीतं 'मध्यस्थितं जवनिकाद्यपनीतं भवति, तदा न 'प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः किन्तु गमन प्रत्यय एव भवति / तस्माद् गमनमेव, तत्रोपाधिकृतश्च प्रत्ययभेद इत्यभिप्रायः / उदाहरणान्तरमाह-तथा नालिकायामिति / नालिकेति गर्तस्याभिधानम् / स्वपक्षे विशेषमाह-न चैवमिति / उपसंहरति-तस्मादिति / एकदैकस्मिन् द्रव्य [कु.] उदाहरणान्तरमाह[इति] (कं. 295) वक्तृजातिसांकर्यप्रदर्शनायेति शेषः / एकदेति (क. 295) एकं कर्म कथ कार्यहेतुः यतः प्रत्यय भेदः स्यादित्यभिप्रायः / अवयवकर्मस्विति (कं. 295) आश्रय भेदेन कर्मभेदाद् भ्रमणप्रत्ययः; अपेक्षाभेदाच्च पवनप्रवेशप्रत्ययाविति भावः / 1 न निष्क्रमणप्रत्ययो नापि प्रवेशनप्रत्यय; - दे। 2 पतति द्रष्टणा-दे। 3 कर्मसमावेश-कं. 1, कं. 2 / 4 तथा द्वारप्रदेशे प्रविशति निष्कामतीति यर्थ-कं.५, कं.२। 5 प्रत्ययो भवतीति-जे. प्रत्ययो भवति-जे. 2, जे. 3 / 6 मध्यस्थित-जे. 2 / 7 प्रवेशप्रत्ययो-जे. 2 /