________________ 532 व्यायकम्बलीसंवलितप्रशस्तपावमाष्यम् प्रशस्तपादभाष्यम् [192] सम्भवोऽप्यविनाभावित्वावनुमानमेव / म्यायकन्दली परस्परविरोध इति तयोः प्रतीतिरप्रतीतिर्भवति / तस्मादर्थप्रतीत्येवोपपन्नः शग्दो न शब्दान्तरमपेक्षते, 'कर्तव्यान्तराभावात् / अर्थ एव तु तेनाभिहितोऽर्थान्तरेण विनानुपपद्यमानः प्रतीत्यनुसारेण स्वोपपत्तये तत् 'मृगयतीति सुव्याहृतं शब्दश्रवणादनुमितानुमानमिति / [192] शतं सहस्र सम्भवतीति सम्भवाख्यात् प्रमाणान्तरात् 'सहस्र शतज्ञानमिति केचित् / तन्निरासार्थमाह-सम्भवोऽप्यविनाभावित्वादनुमानमेव / सहस्रं शतेनाविनाभूतम्, तत्पूर्वकत्वात् / तेन सहस्राच्छतज्ञानमनुमानमेव / [टि०] [192] ( // अथ सम्भवप्रमाणान्तर्भावनिरूपणम् / / ) 'सहस्रं शतेन इति सहनं शतेनास्ति प्रसिद्ध सहनवदिति दृष्टान्तः / अथवा विवादास्पदसहनः 'शतवान् शतापेक्षयाधिकपरिमाणत्वात् प्रसिद्धसहनदिति / / सम्भवः / / [पं०] वातादिजस्वेन वा अवधारिते / 'अस्मिन्निति (कं. 225.5) पीनत्वे / अर्थयोरिति (कं. 225.5) पीनत्वदिवाऽभोजनयोः। कर्तव्यान्तरामावादिति (कं. 225.7) अर्थप्रतीतिव्यतिरिक्तकर्तव्याभावात् / तदिति अर्थान्तरं भोजनरूपम् / मृगयती (कं. 225.8) त्यत्रास्मनेपदाभावः आत्मनेपदमनित्यमिति वचनात् / . तत्पूर्वकत्वाविति (कं. 225.13) शतपूर्वकत्वात् / "तस्येति-ज्ञानस्य / . [192-93] योऽपीति (कं. 225.19) मीमांसकः। प्रमाणमिति (कं. 225.19) प्रत्यक्षादिभ्यः पृथक षष्ठं प्रमाणमित्यर्थः / स्वरूपविप्रकृष्टस्येति (कं. 225.20) पिशाचादेः / ज्ञानकारनेष्विति (कं. 225.20) रूपामोकमनस्कारादिषु / निरतिशयत्वादिति (कं. 225.22) निर्विशेषत्वात् / नायमिति (कं. 225.23) अयं [कु०] माह-निःसंदिग्धेति (कं. 225) कोटिद्वयानुल्लेखादबाधा वेति शेषः / अनुकूलं तर्कमाह -अन्यथेति (कं. 225) / कथं प्रकृत्यभाव इत्यत आह-निश्रितस्यैव हौति (कं. २२५)-नचार्ययोरिति (कं. २२५)विरोधिमोरप्रतीतो निरधिकरणो विरोधो म प्रतीयत इति भावः / कत्र्तर्यन्तराभाविवादित्यर्थः / [192] प्रयोगस्तु-सहस्रसंख्या स्वतो न्यूनसंख्याधारेषत्पद्यते, ततोऽधिकसंख्यात्वात्, एकत्वाधारभूतेषूत्पद्यमानद्वित्वादिवविति ज्ञानं ज्ञेयस्य कार्यमिति / 1 कर्तव्यता - कं. 1, कं.२। 2 मृगयतीत्यव्याहतम् - कं. 1, कं. 2 3 सहस्रेण - कं. 1, कं. 2 / 4 प्रतीकमिदं अबकपुस्तकेषु नास्ति। 5 सहस्ना-भ। 6 वास्पदं-अ। 7 शतधान्-अ, ब। 8 तस्मिन्कं.१। प्रतीकमिदं नास्ति कं. 1 पुस्तके। 10 पूर्वकत्वात-अ। 11 प्रतीकमिदं कं. 1 पुस्तके नास्ति /