SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मबन्यः / .. पुढविदगअगणिमारुयहरियतसाणं परीमाणं // (जीवसमा० गा० 113) इति गाथाक्षरार्थः / भावार्थः पुनरयम्-इह त्रिविधं पल्योपमम् / तद्यथा-उद्धारपल्योपमम् अद्वापस्योपमम् क्षेत्रपस्योपमम् / पुनरेकैकं द्विधा-बादरं सूक्ष्मं च / तत्रावाम-विस्तराभ्वामवगाहेम चोस्सेधाङ्गुलनिष्पन्नैकयोजनप्रमाणो वृत्तत्वाच्च परिधिना किञ्चिदूनपड्भागाधिकयोजनत्रबमानः पल्यो मुण्डिते शिरसि एकेनाहा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि मनि वालाग्राणि तैः प्रचयविशेषाद् निबिडतरमाकर्ण तथा प्रियते यथा तानि वालापाणि वहिर्न दहति वायु पहरप्ति जलं नोत्कोथयति, ततः समये समये एकैकवालाप्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निर्लेपो भवति तावान् कालः समयसमयमानो बादरमुद्धारपल्योपमम् / एतेषां च दशकोटिकोट्यो बादरमुद्धारसागरोपमम् , महत्त्वात् सागरेण-समुद्रेणोपमा यस्येति कृत्वा / बादरे च प्ररूपिते सूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपस्योपम-सागरोपमयोः प्ररूपणम्, न पुनरेतत्मरूपणेऽन्यद् विशिष्टं फलमस्तीति / एवं बादरेष्वद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यम् / यदुक्तमनुयोगद्वारेषु- तत्वं णं जे से वापहारिए उद्धारपलिओचमे से में इमे, से, जहानामए पल्ले सिवा जोवण भाषामविक्खमेणं जोयणं च उडू उच्चत्तेणं तिगुणसविसेस परिरएणं, से णं एगाहियबेहियतेहियाणं उलोससत्तरत्ताणं संसट्टे संनिधिए भरिए वालग्गकोडीणं, ते णं वालग्गा नो भागी डहिज्जा नो वाऊ हरिजा नो कुच्छिज्जा नो विद्धंसिज्जा नो पूइत्ताए हवमागच्छिज्जा, तओ चेव णं समए समए एग़मेगं वालग्गमवहाय आवइएणं कालेणं से पल्ले खीणे नीरए निट्ठिए निल्लेवे भवई से तं वावहारिए उद्धारपलिओवमे / ऍएसि पल्लाणं, कोडाकोडी हविज्न दसगुणिया / - उद्धारसागरस्स उ, एगस्स भवे परीमाणं // ऍएहि वावहारिएहिं उद्धारपलिओवमसागरोवमेहिं किं पओयण ? नस्थि किंचि पओयणं केवलं पन्नवइज्जइ ( अनुयो० पत्र 180-1-2) इति / उक्तं बादरमुद्धारपल्योपमम् / अथ सूक्ष्मं तद् उच्यते-तत्रैकैकं वालाग्रमसत्येयानि खण्डामि कृत्वा पूर्ववत् पश्यो प्रियते, तानि च खण्डानि द्रव्यतः प्रत्येकमल्यन्तशुद्धलोचनच्छप्रस्थो बदतीवसूक्ष्म पुदलद्रव्यं चक्षुषा न पश्यति तदसधेयभागमात्राणि / क्षेत्रतान्तु सूक्ष्मप 1 तत्र यत् तद् व्यावहारिक उद्धारपल्योपमं तद् इदम् , असौ यथानामकः पल्यः स्याद् योजन बायामविष्कम्भाभ्यां योजनश्चोर्ध्वमुच्चैस्त्वेन सविशेषत्रिगुणः परिरयेण, स एकाहिकश्यहिकन्यहिकैः यावदुत्कृष्टसप्तरात्रैः संसृष्टः संनिधितो भृतः वालाप्रकोटिभिः, तानि च वालाग्राणि नामिर्दहेद् न वायुहरेद् नोत्कोथयेयुः न विध्वस्येयुः न पूतित्वेन शीघ्रमागच्छेयुः, ततश्च खलु समये समय एकैकं वालाप्रमपहरता यावता काळेनासौ पल्यः क्षीणो नीरजा निष्ठितो निर्लेपश्च भवति तदिदं व्यावहारिक उद्धारपल्योपमम् // सं० 1-2 छा० त० म० °इ से तं वा एवमग्रेऽपि // 3 एतेषां पल्यानां कोटयकोटी भवेदशगुणिता / बारसागरस्य त्वेकस्य भवेत् परिमाणम् 4 एताभ्यां व्यावहारिकाभ्यामुदारपल्योपमसागरोपमाभ्यां किं प्रयोजनम् ? नास्ति किश्चित् प्रयोजनं केवलं प्रज्ञाप्यते // 5 सं० १-२-छा० त०म० इज्जा //
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy