________________ 37] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 169 चत्वारि य सत्तट्ठा, हुंति सया कोडिकोडीणं // चोयालं लक्खाई, कोडीणं सत्त चेव य सहस्सा / तिन्नि य सया य सयरी, कोडीणं हुंति नायवा // पंचाणउई लक्खा, एगावन्नं भवे सहस्साई / छ स्सोलसुत्तर सया, एसो छट्ठो हवइ वम्गो। ( अनु० 50 पत्र 70) [अतोऽपि दर्श्यते-] 18446744073709551616 / तदवं षष्ठी वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सह्या भवति तस्यां जपन्यपदिनो गर्भजमनुष्या वर्तन्ते / सा चेयम्-७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ / मयं च राशिः कोटीकोट्यादिप्रकारेण केनाऽप्यभिधातुं न शक्यतेऽतः पर्यन्तादारभ्याडमात्रसङ्गहार्थ गाथाद्वयम् छग तिन्नि तिन्नि सुन्नं, पंचेव य नव य तिनि चचारि / पंचेव तिन्नि नव पंच, सत तिन्नेव तिन्नेव // चउ छ हो चउ इक्को, पण दो छविकागो य अद्वैव / दो दो नव सत्तेव ये, संकट्ठाणा पराहुना // (अनु० च. पत्र०७०) तदेवमेतेष्वेकोनत्रिंशदकस्थानेषु जघन्यपदिनो गर्मजमनुष्या वर्तन्ते / उकं चानुयोगद्वारेषु जैहन्नपए [संखेज्जा] संखिज्जाओ कोडाकोडाकोडीओ। (पत्र 205-2) तदेवं जघन्यपदिनो मनुष्याः, उत्कृष्टपदिनस्त्वसङ्ख्याताः / उक्तं चानुयोगदारसत्रे उक्कोसपए असंखिज्जा असंखिज्जाहिं उसप्पिणीओसप्पिणीहिं अवहीरति कालो, लियो उक्कोसपए रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरइ, असंखेज्जाहिं भवसप्पिणीहिं उस्सप्पिर्णीहि कालओ, खित्तओ अंगुलपढमवम्गमूलं तइयवम्गमूलपडप्पन्नं // . (पत्र 205-2) ___ अस्येयमक्षरगमनिका उत्कृष्टपदे मनुप्या असक्थेयोत्सर्पिव्यवसर्पिणीसमयराशितुल्याः / क्षेत्रतस्त्वेकस्मिन् मनुष्यरूपे प्रक्षिप्ते मनुष्यरूपैरेका नमःप्रदेशश्रेणिरपहियते / कियता कालेन ! इत्याह-असद्धयेयोत्सर्पिण्यवसर्पिणीभिः / कियता क्षेत्रखण्डापहारेण ! इत्याह-"अंगुलपढमवमामूलं तइयवम्गमूलपडुप्पन्नं" ति श्रेणेरङ्गुलप्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत् प्रथम वर्गमूलं तत् तृतीयवर्गमूलपदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमे. कै रूपमपहरति / अयमर्थः-इह किलाडलप्रमाणक्षेत्रे नमःप्रदेशराशिः सद्भावतोऽसत्येय. चत्वारि च सप्तषष्टिर्भवन्ति शतानि कोटिकोटीनाम् // चतुश्चत्वारिंशद् लक्षाः कोटिनां सप्त एव च सहस्राणि / त्रीणि च शतानि च सप्ततिः कोटीनां भवन्ति ज्ञातव्यानि // पञ्चनवतिर्लक्षा एकपचाशद् भवन्ति सहस्राणि / षट् षोडशोत्तराणि शतानि एष षष्ठो भवति वर्गः // 1 सत्तरि अनुयोगद्वारचूर्णिलघुवृत्त्योः // षटू त्रीणि त्रीणि शुन्यं पञ्चैव च नव च त्रीणि चत्वारि / पञ्चैव त्रीणि नव पच सप्त त्रीण्येव त्रीण्येव / चत्वारि षट् द्वे चत्वारि एकः पत्र दे षट् एककश्च अष्टैव / दे दे नव सप्तैव च अस्थानानि पराखानि // 2 य ठाणाई उवरिहत्ताई // अनुयोगद्वारचूर्णी // 3 जघन्यपदे सङ्ख्याताः कोटिकोटिकोटयः // क० 22