________________ 2-3] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / पंजतमित्तबिंदियजहन्नवइजोगपज्जया जे उ / तदसंखगुणविहीणे, समए समए निरंभंतो // (विशे० गा० 3061) सव्ववइजोगरोह, संखाईएहिं कुणइ समएहिं / तत्तो य सुहुमपणयस्स पढमसमओववन्नस्स // (विशेषा० गा. 3062) जो किर जहन्नजोगो, तदसंखिज्जगुणहीणमिकेके / समए निरंभमाणो, देहतिभागं च मुंचंतो // (विशेषा० गा० 3063) रुंभइ स कायजोगं, संखाईएहिं चेव समएहिं / तो कयजोगनिरोहो, सेलेसीभावणामेइ // (विशेषा० गा० 3064 ) हस्सक्खराई मज्झेण जेण कालेण पंच भन्नंति / अच्छइ सेलेसिगओ, तत्तियमेतं तओ कालं // (विशेषा० गा० 3068) तणुरोहारंभाओ, झायइ सुहुमकिरियानियहिं सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालम्मि // (विशेषा० गा० 3069) तदसंखेजगुणाए, गुणसेढीइ रइयं पुरा कम्मं / समए समए खैविउं, कमेण सवं तहिं कम्मं // (विशेषा० गा० 3082) उजुसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो। एगसमएण सिज्झइ, अह सागारोवउत्तो सो // (विशेषागा०३०८८) इति तस्य गुणस्थानमयोगिकेवलिगुणस्थानम् 14 इति // 2 // .. व्याख्यातानि सभावार्थानि चतुर्दशापि गुणस्थानानीति / अथ यथैतेष्वेव गुणस्थानेषु भगवता बन्धमुदयमुदीरणां सत्तां चाऽऽश्रित्य कर्माणि क्षपितानि तथा बिभणिषुः प्रथमं तावद् बन्धमाश्रित्य क गुणस्थाने कियत्यः कर्मप्रकृतयो व्यवच्छिन्नाः ? इत्येतद् बन्धलक्षणकथनपूर्वकं प्रचिकटयिषुराह अभिनवकम्मरगहणं, बंधो ओहेण तत्थ वीस सयं / तित्थयराहारगदुगवजं मिच्छम्मि सतरसयं // 3 // मिथ्यात्वादिभिहेंतुभिरभिनवस्य-नूतनस्य कर्मणः-ज्ञानावरणादेर्ग्रहणम्-उपादानं बन्ध इत्युच्यते / 'ओघेन' सामान्येनैकं किश्चिद्गुणस्थानकमनाश्रित्येत्यर्थः / “तत्थ" ति तत्र १पर्याप्तमात्रद्वीन्द्रियजघन्यवचोयोगपर्यया ये तु / तदसङ्ख्यगुणविहीनान् समये समये निरुन्धानः // सर्ववचोयोगरोधं सङ्ख्यातीतैः करोति समयैः / ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपन्नस्य // यः किल जघन्ययोगस्तदसङ्ख्येयगुणहीनमेकैकस्मिन् / समये निरुन्धानो देहत्रिभागं च मुन्थन् // रुणद्धि स काययोग सङ्ख्यातीतैरेव समयैः / ततः कृतयोगनिरोधः शैलेशीभावनामेति // ह्रखाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते / आस्ते शैलेशीगतः तावन्मानं सकः कालम् // तनुरोधारम्भाद् ध्यायति सूक्ष्म क्रियानिवृत्तिं सः। व्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले // तदसङ्ख्येयगुणायां गुणश्रेणी रचितं पुरा कर्म / समये समये क्षपयिखा क्रमेण सर्व तत्र कर्म // ऋजुश्रेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् / एकसमयेन सिध्यति अथ साकारोपयुक्तः सः॥ 2 खवियं कमसो सेलेसिकालेणं // इति भाप्ये पाठः॥