SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ [222 CATUHSATAKA न च सम्भवति पुहलः / यदि निर्वाणे स्कन्धाः स्युः पुनलोऽपि स्यात् / तदा तेषां सत्त्वान् निर्वाणोपलम्भे सूत्रविरोधो निर्वाणं च संसारानतीतं स्यात् / तस्मात् तस्मिन् निर्वाणे निर्वाणभूतं किञ्चिदपि नोपलभ्यते। तस्माद यत्र दृष्टं न निर्वाणं निर्वाणं तत्र किं भवेत्।। निर्वाणं हि निवृतिः। तच्च भावरूपत्वादाधारायत्तम्। आधारश्चास्य निर्वाणभूतः। स च स्कन्धा वा पुहलो वा। तदभावे चाधाराभावः। तत्प निर्वाणं किं भवेत् / एकरूपेण च निर्वाणपदार्थस्य सत्यत्ववादिना परिकल्पामानं निर्वाणमाधारभूतमाधयभूतं वा परिकल्पाते। तत्र तावदाधारभूतं न युक्ताम् / तथा हि स्कन्धा सन्ति न निर्वाण पुहलस्य न सम्भवः / तयोरभावन यत्र निर्वाणं जायते न तु किञ्चिदुपलभ्यते किं तत्र निर्वाणं भवेत् / तथा च निर्वाणं तावन्नाधारभूतं सम्भवति। यत्र पुनराधेयभूतं तत्रापि स एव दोषः। यतः ___ स्कन्धाः सन्ति न निवाणे पुहलस्य न सम्भवः / यत्र दृष्टं न निवाणं निवाणं तत्र किं भवेत् // निराधारस्याधेयस्याभावान् निवाणं किं भवेत्। असति च न ज्ञायते नित्यत्वमिति न सन्ति नित्या भावाः // 21 // 222 CSV: grans can pa rnams ni yon tan dan skyes bu tha dad par ses pa las chen po la sogs pahi hjug paui rim pa log pas rnam par hgyur bahi tshogs rnam pa thams cad du z'i bas thar pahi gnas skabs na skyes bu ses pa yod pa nid gnas pahi phyir bdag grol ba yod pa yin dan | ji skad brjod pahi nes pa spans pas thar par rtog par byed do | de dag gi de yan | =साङ्ख्या हि गुणपुरुषभेदज्ञानान् महदादिप्रवृत्तिविपरीतक्रमण विकृतिसमूहानां सर्वथा शान्त्या मोक्षावस्थायां पुरुषस्य ज्ञानावस्थानादात्मनो मुक्तिर्यथोक्तदोषप्रहाणेन च मोक्षो भवतीति कल्पयन्ति / तेषां तत्रापि-। srid dan bral la thar paui tshe | ses yod yon tan ci z'ig yod | ses med pa yi yod pa yan ! gsal bar yod pa min dan mtshuns || 22 ||
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy