SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 220] CHAPTER IX 69 pa gsum pahi sgra brjod par bya ba yin pahi phyir ro || dnos po med par gyur pa la grans kyis yons su bgran ba yod pa ma yin pa yan ma yin te bcom ldan hdas kyis dge slon dag Ina po hdi dag ni min tsam ste | khas cher pa tsam tha snad tsam kun rdzob tsam ste hdi Ita ste | hdas pahi dus dan ma hons pahi dus dan | nmkhah dan | mya nan las hdas pa dan | gan zag go z'es bya ba de lta bu la sogs pa gsuns pahi pahyir ro || = तत्र बन्धनं समुदयसत्यम् / बन्ध्यस्यास्वतन्त्रीकरणन बन्धनं भवतीति / बध्य दुःखसत्यम् / क्लेशस्य परतन्त्रत्वात्। तविवर्तक उपायो मार्गसत्यम् / के शनिवर्तकत्वात्। बन्धन बन्ध्यं च विना बन्धनकायें न सम्भाव्यत इति बन्ध्यबन्धनयोरस्तित्वं तदस्तित्वस्य हेतुः। तथा निवत्वं निवर्तक च विना निवृत्तिनं भवति। तत्सत्त्वान् निवयं निवर्तकयोः सत्त्वम् / तत्र निवर्त्यः सङ्खशः। निवर्तको मार्गः। तमसि दीपवत् / यथा सत्यनयमिदं सझे शतत्रिवर्तकमार्गानुमित(?) सत्त्वमस्ति तथा लशक्षयलक्षणो मोक्षो नास्ति। यतस्तस्मात् किञ्चिन्मानमपि न जायते। बन्धमोक्षयोरप्यवयवस्वभावानुपगतत्वात्। स्याच्चेदस्य कुत्रचिदुपयोगस्तदा तेन फलेनानुमित(?)मस्य सत्वं स्यात् / न चेदमेवमस्ति / तस्मानास्य सत्त्वम् / अथ मोक्षो मुक्तिरिति मन्यते। तथाप्येष मुक्तिभूतत्वेन भार्थान्तर भवति / एवमसति तस्मिन्नैव तेन सम्बन्धः। न च किञ्चित् क्रियते। तस्मादयं मोक्षों वक्तन युज्यते। तेन मोक्षः स इति नोच्यते // deg तस्माज्जातिले शयोरनुद्भवस्तकृत इति तत् परीक्षितं युक्तम् / हेतुपत्यय सामग्राइवानां भावानामभावाद् बीजास्थितोऽङ्गुरादिवत् कदापि जातिन भवति / तस्मात् तदर्थमर्थान्तरपरीक्षाधर्मो न श्रेयान् / टतीयसत्य वाच्यत्वमपि न विरुद्धम् / जातिल शयोः पुनरनुद्भवमात्रस्य तौयशब्दवाच्यत्वात् / न चाभावभूतस्य संख्यया न परिसङ्घान भवति / उक्तं हि भगवता-पञ्चमानि भिक्षवो नाममात्र प्रतिज्ञामान व्यवहारमात्र 1x hches. Referring toduhkhanirodha.
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy