SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 33 2031 CHAPTER IX * अप्रतीत्यास्थिता नास्ति कदाचित् कस्यचित् क्वचित् / न कदाचित् क्वचित् कश्चिद् विद्यते तेन शाखतः // 2 // The fragments (HPS, p. 482) contain the whole karika excepting the last word, kvacit, in the first half. It is fully quoted in MV, pp. 397, 505. See MK, XXIV. 19 : अप्रतीत्य समुत्पद्रो धर्मः कश्चिन् न विद्यते // CSV : यथास्वं हेतुप्रत्ययोत्पन्नानां सुखादीनामस्तित्वमुपलभ्य कथमयमर्थापत्या प्रतीत्यसमुत्पबानां . नास्तित्वं न प्रतिपद्येत / अहत्ये वायं स्प टसरं गगनोत्पलादोनामिवासत्त्वं प्रतिपत्तुम् / तच्चेन्न प्रतिपद्यते नियतमस्य तैमिरिकस्येव समारोपवतं दर्शनवैक्तमभि लक्ष्यत इत्यतः . अप्रतीत्यास्तिता नास्ति / स चैष न्यायः कालवस्तुदेशभेदभिन्ने पदार्थे सर्वत्राव्यभिचारीत्या ह कदाचित् कस्यचित् कचित् / इति। यतश्चैव / न कदाचित् क्वचित् कश्चिद विद्यते तेन शाश्वतः // पूर्वाईन सिस्येतनिगमनम् // 2 // 203 ___CSV : अथ स्यात्। सुखादयस्तावत् प्रतीत्यसमुत्पन्नाः सन्ति / तेषां च समवायिकारणमात्मा। न चासत: समवायिकारणत्वं न्याय्यमित्यतस्तत्कार्योपलम्भादस्ति तावदात्मा। स चैष नित्यः / सद कारणत्वात्। यदस्ति न चास्य कारणमुपलभ्यते तन्नित्यम् / सति चात्मनि तज्जातीया अपि पदार्था भविष्यन्तीति। अत्रोच्यते। स्यादेव” यद्यात्मैव स्यात्। न त्वस्ति / कथं छत्वा / एवम्--1 1 Tib.om.-svam. Tib, rtoge ; HPS pratipadyeta. * Tib. mnon par bgyur ro ; HPS upalao. HPS om. iti. . Tib. gan na%3; HPS om. it. * Tib. yod la; HPS sadadeg. * Tib. de Itar bgyur ba z'ig go; HPS syus tajjatiyah padartha yady . Tib. om. it. . Tib. om. it. 10 Tib. hdi lter: HPS yaamat. 5 .
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy