SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 272 CATUNSATAKA [383 grodi nad in tus tshabs che bar hgyur lags so || bcom ldan hdas kyis bkah stsal bahod srun de bz'in du Ita bar gyur pa thams cad las hbyun ba ni ston pa nid yin na ] hod sruns gans ston pa nid kho nar lta ba de ni gsor mi run no | Z'es bsad do z'es gsuns so II .. - यद्यशून्यं नाम कश्चिद्भावः स्यात् स्यात्तदा तत्प्रतिपक्षभूतं किञ्चिच्छन्यो भावः। अशून्यस्य तु सम्भव एव नास्ति / अहेतुकस्य कस्याप्याकाशकुसुमस्यैव सद्भावासम्भवात्। यदा नाशून्यस्य सम्भवस्तदा प्रतिपक्षं शून्यमपीतरणाशून्येन विना न सम्भवति। तथा हि। असन् कुक्कुरः कपः प्रतिपक्षो न भवति। सर्वत्र हि विरुद्धमर्थान्तरमन्तरेण विरुद्धमर्थान्तरं न सम्भवति। तस्मादशून्येन विना शून्यं न भवति। तेन विना च शून्यं नाम न किञ्चिदस्तीति सिद्धम् / यथोक्ता शून्यता सर्वदृष्टीनां प्रोता निःसरणं जिनः / येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिर // भगवताप्युक्त तद्यथापि नाम काश्यप कश्चिदेव पुरुषो ग्लानो भवेत्। तस्में वेद्यो भैषज्यं दद्यात्। तस्य तझैषज्यं सर्वदोषानु'च्चाल्य कोष्ठगतं न निगच्छेत्। तत्किं मन्यसे काश्यप अपि नु स ग्लानपुरुष स्तस्माद् ग्लान्या परिमुक्तो भवे द्यस्य तझैषज्यं सर्वकोष्ठगतान् दोषानुच्चाल्य कोष्ठगतं. न निःसरत् / ' पाह। नो भगवन् / गाढ़तरं च तस्य पुरुषस्य तहेलान्य भवेद्यस्य तझैषज्यं सर्वदोषानुञ्चाल्य 1 कोष्ठगतं न निःसरेत्। भगवानाह। एवमेव काश्यप सर्वदृष्टिगतानां शून्यता निःसरणं यस्य खलु पुनः काश्यप शून्यतादृष्टिस्तमहमचिकित्यमिति वदामोति // // 383 CSV : hdir smras pa | ston pa z'es bya ba cun zad kyan med pas ston pa nid kyi phyogs su ma hgyur mod kyi | de lta na yan phyogs med pa yan phyogs nid du yons su gzun bas phyogs nid 1 grod=Skt, kuksi, kostha, 'belly.' X gro and KP bru; but in either case the meaning is not clear. KP om. it. * X om. it. Quoted in BCA, p. 4143; SS, pp. 25-26. KP, p. 976865). 6 Tib. lit. nars (mi). Tib. roga (nad) for dosa. . Tib.om. purusa. ... This sentence is omittod in Tib. 10 KP degcata. Tib.simply sarvan (thams cad).. 11 KP deggato. li KP degvan. 18KP Otarai 1KP ad...
SR No.004332
Book TitleChatushatak Part 02
Original Sutra AuthorN/A
AuthorVidhushekhar Bhattacharya
PublisherVisva Bharti Book Shop
Publication Year1931
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy