________________ 272 CATUNSATAKA [383 grodi nad in tus tshabs che bar hgyur lags so || bcom ldan hdas kyis bkah stsal bahod srun de bz'in du Ita bar gyur pa thams cad las hbyun ba ni ston pa nid yin na ] hod sruns gans ston pa nid kho nar lta ba de ni gsor mi run no | Z'es bsad do z'es gsuns so II .. - यद्यशून्यं नाम कश्चिद्भावः स्यात् स्यात्तदा तत्प्रतिपक्षभूतं किञ्चिच्छन्यो भावः। अशून्यस्य तु सम्भव एव नास्ति / अहेतुकस्य कस्याप्याकाशकुसुमस्यैव सद्भावासम्भवात्। यदा नाशून्यस्य सम्भवस्तदा प्रतिपक्षं शून्यमपीतरणाशून्येन विना न सम्भवति। तथा हि। असन् कुक्कुरः कपः प्रतिपक्षो न भवति। सर्वत्र हि विरुद्धमर्थान्तरमन्तरेण विरुद्धमर्थान्तरं न सम्भवति। तस्मादशून्येन विना शून्यं न भवति। तेन विना च शून्यं नाम न किञ्चिदस्तीति सिद्धम् / यथोक्ता शून्यता सर्वदृष्टीनां प्रोता निःसरणं जिनः / येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिर // भगवताप्युक्त तद्यथापि नाम काश्यप कश्चिदेव पुरुषो ग्लानो भवेत्। तस्में वेद्यो भैषज्यं दद्यात्। तस्य तझैषज्यं सर्वदोषानु'च्चाल्य कोष्ठगतं न निगच्छेत्। तत्किं मन्यसे काश्यप अपि नु स ग्लानपुरुष स्तस्माद् ग्लान्या परिमुक्तो भवे द्यस्य तझैषज्यं सर्वकोष्ठगतान् दोषानुच्चाल्य कोष्ठगतं. न निःसरत् / ' पाह। नो भगवन् / गाढ़तरं च तस्य पुरुषस्य तहेलान्य भवेद्यस्य तझैषज्यं सर्वदोषानुञ्चाल्य 1 कोष्ठगतं न निःसरेत्। भगवानाह। एवमेव काश्यप सर्वदृष्टिगतानां शून्यता निःसरणं यस्य खलु पुनः काश्यप शून्यतादृष्टिस्तमहमचिकित्यमिति वदामोति // // 383 CSV : hdir smras pa | ston pa z'es bya ba cun zad kyan med pas ston pa nid kyi phyogs su ma hgyur mod kyi | de lta na yan phyogs med pa yan phyogs nid du yons su gzun bas phyogs nid 1 grod=Skt, kuksi, kostha, 'belly.' X gro and KP bru; but in either case the meaning is not clear. KP om. it. * X om. it. Quoted in BCA, p. 4143; SS, pp. 25-26. KP, p. 976865). 6 Tib. lit. nars (mi). Tib. roga (nad) for dosa. . Tib.om. purusa. ... This sentence is omittod in Tib. 10 KP degcata. Tib.simply sarvan (thams cad).. 11 KP deggato. li KP degvan. 18KP Otarai 1KP ad...