________________ 800 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० द्रव्यम् / तच्च आगम-नोआगमविकल्पाद् द्वेधा / तथोपयोगलक्षणो भावनिक्षेपः / अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवान् / तेन च निक्षिप्ताः पदार्थाः निर्देशादिभिः सदादिभिश्चानुयोगैः अनुयुज्यन्ते / अनुयुक्ताः प्रयुक्ताः कर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स्थापना जीवः देवताप्रतिकृतिवद् इन्द्रो रुद्रः स्कन्दो विष्णुरिति।" -तत्त्वार्थाधि० भा० 115 / "काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना।"सर्वार्थसि०, राजवा० 115 / पञ्चाध्या० श्लो० 743 / “जं पुण तयत्थसुन्नं तयभिप्पारण तारिसागारं। कीरह व निरागारं इत्तरमियरं व सा ठवणा ।"-विशेषा० गा० 26 / “सब्भावमसम्भावे ठवणा पुण इंदके उमाईया। इत्तरमणित्तरा वा ठवणा नामं तु आवकहं ॥"-बृहत्कल्पभा० गा०१३। ' "सद्भावस्थापनया नियमः, असद्भावेन वाऽतद्रूपेति स्थूणेन्द्रवत् ।"-नयचक्रव० पृ० 381A. / सिद्धिवि० टी०ए० 474 B. / जनतर्कभा० पृ० 25 / “अहिदणामस्स अण्णस्स सोयमिदिट्ठवणं ठवणा णाम / सा दुविहा सब्भावासब्भावट्ठवणा चेदि ।"-धवलाटो० पृ० 19 / “वस्तुनः कृतसंज्ञस्य प्रतिष्ठा स्थापना मता। सद्भावेतरभेदेन द्विधा तत्त्वाविरोधतः ।"-तत्त्वार्थश्लो० 10 111 / / (1) "द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव . उच्यते।"-तत्त्वार्थाधि० भा० 115 / "गुणः द्रोष्यते गुणान् द्रोष्यतीति वा द्रव्यम् ।"-सर्वार्थसि० 125 / "अनागतपरिणामविशेष प्रति गृहीताभिमुख्यं द्रव्यम् / अतद्भवं वा ।"-राजवा० पृ० 20 / सिद्धिवि० पृ० 474 / धवलाटी०पू०२०। तत्त्वार्यश्लो० पृ० 111 / पच्चाध्या० श्लो० 744 / "दव्वे पुण तल्लद्धी जस्सातीता भविस्सते वा वि। जो वा वि अणुवजुत्तो इंदस्स गुणे परिकहेई॥"-बृहत्कल्पभा० गा०१४। "दनए दुथए दोरवयवो विगारो गुणाण संदावो। दव्वं भव्वं भावस्स भअभावं च जं जोग्गं ॥"-विशेषा० गा० 28 / जैनतर्कभा० पृ० 25 / 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके / तद्रव्यं तत्त्वज्ञः सचेतनाचेतनं कथितम ॥"-आव०नि०मलय०५० 6 B. / (2) "वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः ।"-सर्वार्थसि० 115 / राजवा० प्र०२१। सिद्धिवि० पृ० 474 / धवलाटी० पृ० 29 / तत्त्वार्थश्लो० पृ० 113 / पञ्चाध्या० श्लो० 745 / "जो पूण जहत्थजुत्तो सुद्धनयाणं तु एस भाविदो। इंदस्स वि अहिगारं वियाणमाणो तवउत्तो।" -बहत्कल्पभा० गा० 15 / "भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः / सर्वरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥"-आवनि० मलय० पृ० 9 A. / (3) तुलना-'स किमर्थः ? अप्रकृतनिराकरणाय प्रकृतनिरूपणाय च ।"-सर्वार्थसि० 115 / तत्त्वार्थश्लो० 10 98 / “अथ किमति निक्षेपः क्रियते इति चेत् ? उच्यते-त्रिविधाः श्रोतारः अव्युत्पन्नः अवगताशेषविवक्षितपदार्थः एकदेशतोऽवगतविवक्षितपदार्थ इति / तत्र प्रथमोऽव्युत्पन्नत्वान्नाध्यवस्यतीति विवक्षितपदस्यार्थम् / द्वितीयः संशेते कोऽर्थोऽस्य पदस्याधिकृत इति, प्रकृतादर्थादन्यमर्थमादाय विपर्यस्यति वा। द्वितीयवत्तृतीयोऽपि संशेते विपर्यस्यति वा / तत्र यद्यव्युत्पन्नः पर्यायाथिको भवेनिक्षेपः अव्युत्पन्नव्युत्पादनमुखेन अप्रकृतनिराक. रणाय / अथ द्रव्यार्थिकः; तद्वारेण प्रकृतप्ररूपणायाशेषनिक्षेपा उच्यन्ते, व्यतिरेकधर्मनिर्णयमन्तरेण विधिनिर्णयानुपपत्तेः / द्वितीयतृतीययोः संशयविनाशायाशेषनिक्षेपकथनम् / तयोरेव विपर्यस्यतोः प्रकृतार्थावधारणार्थ निक्षेपः क्रियते / उक्तं हि-अवगयणिवारणह्र पयदस्स परूवणाणिमित्तं च / संसयविणासणळं तच्चत्थवधारणठं च ।"-धवलाटी० पृ० 30 / उद्धृतमिदं वाक्यम्-जैनतर्कभा० 10 25 / (4) "निद्देसे पुरिसे कारण कहिं केसु कालं कइविहं ।"-अनु० स० 151 / “निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ।"-तत्त्वार्थसु० 117 / “केण कस्य कत्थवि केवचिरं कदिविधी य भावो य। छहिं अणिओगद्दारे..."-मूलाचा० 8 / 15 / (5) "संतपरूवणा दव्वपमाणाणुगमो खेत्ताणगमो फोसणाणुगमो कालाणुगमो अंतराणुगमो भावाणुगमो अप्पाबहगाणगमो चेदि ।"-छक्लंग