________________ 385 लघी० प्रमाणप्र० का०८] क्षणभङ्गवादः ____ अथ चतुर्थः पक्षः समाश्रीयते-'रूपादिक्षणप्रेचयरूपा हि पूर्वा सामग्री सन्तानवृत्त्या प्रवर्तमाना स्वरूपामुत्तरोत्तरां सामग्रीमारभते विजातीयकारणाऽनुप्रवेशे तु विरूपाम्' इति; तदप्यसुन्दरम् ; यतः समंग्रेभ्योऽभिन्ना सामग्री, भिन्ना वा स्यात् ? न तावद्भिन्ना; अपसिद्धान्तप्रसङ्गात् / अथ अभिन्ना; तर्हि समग्रा एव सामग्री, तत्र च पूर्वसमुदायेन उत्तरसमुदायारम्भे तदन्तर्गतं समुदायिनम् एकैकम् एकैक एव उत्पादयेत् , सर्वे संभूय वा ? तत्र आद्यपक्षोऽ- 5 सङ्गतः ; एकस्माद् एकोत्पत्तेः प्रतिषिद्धत्वात्, अनेकस्माद् अनेकोत्पत्तिप्रतिज्ञाक्षतिप्रसङ्गाच्च / द्वितीयपक्षोऽप्ययुक्तः, यतः एकैकसमुदायिनिष्पत्तौ सर्वसमुदायिनां क्रमेण व्यापारः स्यात् , युगपद्वा ? क्रमपक्षे क्षणिकत्वक्षतिः, ये हि तत्र पंञ्चषाः समुदायिनः क्षणा वर्तन्ते ते एकतमं समुत्पाद्य पुनः अपरमुत्पादयन्ति पुनः अन्यम् इति तावत्कालमवस्थानात् कथं क्षणिकाः ? अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते; तर्हि निकुरुम्बरूपं कार्य निकुरुम्बरूपात् कारणा- 10 दुत्पन्नम् इति कारणप्रविभागनियमाऽभावात् 'इदं रूपम् एष रसः' इत्येवं रूपादिकार्यप्रविभागो न स्यात् , सर्व रूपं रसो वा स्यात् एकस्मान्निकुरुम्बविशेषादुत्पन्नत्वात् / अथ निकुरुम्बात् निकुरुम्बस्य उत्पत्तावपि न रूपादीनां स्वरूपसङ्करप्रसङ्गः पूर्वसामग्रीभूतैः रूपादिक्षणैः उपादानसहकारिभावेन उत्तरसामग्रीभूतरूपादिक्षणानामुत्पादनात् / यदि हि रूपक्षणो रूपवत् रसादिक्षणान्तरं प्रति उपादानं स्यात् तदा स्याद् रसस्यापि रूपरूपता इति; तदप्य- 15 चारु ; उपादान-सहकारिभावस्य उपादानेतरशक्तिभेदे सत्येव उपपत्तेः, तद्भेदश्च निरंशस्वलक्षणे न संभवति इत्युक्तम्। .. ततः क्षणक्षयैकान्ते कार्यकारणभावाऽनुपपत्तेः असिद्धं तत्र कृतकत्वम् / न च 'कृतकेन स्वसत्ताक्षणानन्तरमेव नष्टव्यम्' इति नियमः, ‘कृतकञ्च स्यात् कालान्तरे च नश्येत् विरोधाऽभावात्' इति सन्दिग्धाऽनैकान्तिकत्वम् / नोऽनैकान्तिकत्वम् , कृतकत्वाऽनित्यत्वयोः तादात्म्येन 20 अनित्यत्वाऽव्यभिचारित्वात्तस्य; इत्यप्यसुन्दरम् ; अनित्यत्वाऽव्यभिचारित्वेऽपि कालान्तरभावि-अनित्यत्वाऽव्यभिचारित्वं भविष्यति न तु उत्पत्त्यनन्तरभावि-अनित्यत्वाऽव्यभिचारि १-प्रचयस्वरूपापि आ०, ब०, ज० / 2 “अथ केयं सामग्री नाम ? न समग्रेभ्यो भिन्ना पृथगनुपलम्भाद्, अव्यतिरेके तु समग्र एव सामग्री / " न्यायमं० पृ० 454 / 3 एकैकष एव ब०, ज० / “तत्र पूर्वसमुदायेन उत्तरसमुदायारम्भे तदन्तर्गतं समुदायिनम् एकमेव एक उत्पादयेत् ; एकं वा संभूयेति...।" , न्यायमं० पृ० 454 / ..."एकैकमेकैक एव उत्पादयेत् सर्वे संभूय वा ?" स्या० रत्ना० पृ० 766 / 4 “अथ एकैकफलसमुदायिनिष्पत्तौ सर्वसमुदायिनं व्यापारयेत् क्रमेण, यौगपद्येन वा ?" न्यायमं० पृ० 454 / स्या० रत्ना० पृ. 766 / 5 पंचैषाः ब० / “ये हि तत्र पंच दश समुदायिनः क्षणं तत्र वर्तन्ते।" न्यायमं० पृ. 454 / 6 "तर्हि निकुरुम्बरूपादेव कारणादुत्पन्नमिति कारणविवेकनियमाभावाद् रूपरसादिप्रविभागो न स्यात् / " न्यायमं० पृ० 454 / स्या० रत्ना० पृ० 766 / ७-पि रूपता ब०, ज० / 8 न सिद्धं ब०, ज० / 9 'नानैकान्तिकत्वम्' इति नास्ति आ०, भां०, श्र। .. 49