________________ 38 397 397 विषयानुक्रमणिका भवशब्देन चात्र कामरूपारूप्यसंज्ञकाः .... योगाचारमतं अनेकान्तनान्तरीयकं दर्शयितुं त्रयो धातवः 392 कारिकावतारः कामधातुः नरकादिसंस्थानः, रूपधातुः ध्यान- 10 कारिकाव्याख्यानम् 367 रूपः, आरूप्यधातुः शुद्धचित्तसन्ततिरूप: , ज्ञानं मिथ्येतरात्मक दृश्येतरात्मकं वा सत् तत्त्वं (उत्तरपक्षः) द्वादशांगानि मुमुक्षणामुपयो भेदाभेदात्मकं साधयति गित्वात् प्रदर्शितानि, किं वा एतावन्त्येव विवृतिविवरणम् 398 संभवन्तीति? मिथ्यादर्शनचारित्रयोरपि निर्देष्टव्यत्वात् चित्रज्ञानवत् वस्तु उत्पादादित्रयात्मक द्रव्यक्षणिकादिज्ञानस्यैव अविद्यात्वम् पर्यायात्मकञ्च 398 रागादीनां संस्कारता तद्रूपतया प्रसिद्धत्वात् , उत्पादादित्रयात्मकत्वसमर्थनम् 398-402 व्युत्पत्तिमात्रेण वा ? न सत्तासम्बन्धात् सत्त्वमव्यापकत्वात् 398 पुण्यादिप्रकारता च दुर्घटव सामान्यादिषु सत्त्वस्य वैलक्षण्यं किं विलक्षणरागादीनां विज्ञानप्रतिबन्धकतया तद्धेतुत्वानुपपत्तेः,, प्रत्ययग्राह्यत्वम् , अबाधितत्वम् , गौणत्वं वा? 399 रूपादिस्कन्धलक्षणनामरूपस्य विज्ञानप्रभव द्रव्यादौ मुख्यसत्त्वस्याप्यनुपपत्तिः .. , त्वासंभवात् सत्ता स्वयं सती अन्यस्य सत्त्वहेतुः, असती वा ? ,, अविज्ञप्तिः किं चिद्रूपा अचिद्रूपा वा ? सत्तासम्बन्धात् सत्त्वे अतिप्रसङ्गवैयर्थ्यलक्षणअष्टद्रव्यकाणुत्वकल्पना अतीवासङ्गता बाधप्रसक्तिः विज्ञानधातूनां प्रतिविहितत्वात् तस्य 'सवितर्क नापि भिन्नार्थक्रियातोऽर्थस्य सत्त्वम् विचारा हि' इत्यादि वर्णनमसङ्गतम् 395 अर्थक्रियाकरणयोग्यतातोऽपि न सत्त्वम् विवृतिविवरणम् नापि प्रमाणसम्बन्धात् सत्त्वम् अर्थक्रियासमर्थ परमार्थसदंगीकुर्वन् कथमर्थ प्रमाणसम्बन्धः स्वयं सन् , असन् वा ? क्रियां निरोकरोति सौगतः? सच्चेत् ; स्वयमन्यतो वा ? - अभेदेऽपि क्रियाप्रतिपादनार्थ कारिकावतारः अन्यतोऽपि प्रमेयसम्बन्धात् , निमित्तान्तराद्वा?,, ह कारिकार्धविवरणम् 366 प्रमाणसम्बन्धादर्थानां सत्त्वं क्रियते, ज्ञाप्यते वाद , अभेदेऽपि विक्रिया अविक्रिया वा न विरुद्धयते 396 एवमन्यतः सत्त्वानुपपत्तेः उत्पादादित्रयात्मकविवृतिविवरणम् 397 त्वादेव सत्त्वम् अनेकार्थक्रियाकारिणो ज्ञानस्य प्रतिभासाः उत्पादादीनां तादात्म्यान्नानवस्था 402 1. तत्त्वं भेदाभेदात्मकं साधयन्ति एकान्तस्यानुपलब्धेः अनेकान्तात्माऽर्थः इति प्रमाणप्रवेशे द्वितीयो विषयपरिच्छेदः। 60