________________ 8. 35. 10] [8. 35. 38 स तैरभ्यद्यमानस्तु भीमसेनो महाबलः / विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः / तेषामापततां क्षिप्रं सुतानां ते नराधिप / गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् // 24 स्थैः पश्चाशता साधं पञ्चाशन्न्यहनद्रथान् // 10 नागासप्तशतान्राजन्नीषादन्तान्प्रहारिणः / विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः / व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः // 25 सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा / दन्तवेष्टेषु नेत्रेषु कुम्भेषु स कटेषु च / भीमेन च महाराज स पपात हतो भुवि // 11 मर्मस्वपि च मर्मज्ञो निनदन्व्यधमभृशम् // 26 तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो। ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः / अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् // 12 महामात्रैस्तमावत्रुर्मेघा इव दिवाकरम् // 27 ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे / तान्स सप्तशतान्नागान्सारोहायुधकेतनान् / जहार समरे प्राणान्भीमो भीमपराक्रमः // 13 भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः // 28 तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ / ततः सुबलपुत्रस्य नागानतिबलान्पुनः / विकटश्च समश्चोभी देवगर्भसमौ नृप // 14 पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे // 29 ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् / तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् / नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि // 15 न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् // 30 हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर / प्रताप्यमानं सूर्येण भीमेन च महात्मना / वध्यमानेषु ते राजस्तदा पुत्रेषु धन्विषु // 16 तव सैन्यं संचुकोच चर्म वह्निगतं यथा // 31 तेषां संलुलिते सैन्ये भीमसेनो महाबलः। ते भीमभयसंत्रस्तास्तावका भरतर्षभ / नन्दोपनन्दी समरे प्रापयद्यमसादनम् // 17 विहाय समरे भीमं दुद्रुवुर्वै दिशो दश // 32 ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः। रथाः पञ्चशताश्चान्ये हादिनश्चर्मवर्मिणः / भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् / / 18 भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः // 33 पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः / तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् / हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः // 19 पोथयामास गदया भीमो विष्णुरिवासुरान् // 34 ते प्रेषिता महाराज मद्रराजेन वाजिनः / ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः / मीमसेनरथं प्राप्य समसज्जन्त वेगिताः // 20 त्रिसाहस्रा ययुर्भीमं शक्त्यष्टिप्रासपाणयः // 35 स संनिपातस्तुमुलो घोररूपो विशां पते / तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा / आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मधे // 21 विचरन्विविधान्मार्गान्धातयामास पोथयन् // 36 दृष्ट्वा मम महाराज तौ समेतौ महारथौ / तेषामासीन्महाशब्दस्ताडितानां च सर्वशः / आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति // 22 असिभिश्छिद्यमानानां नडानामिव भारत // 37 ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव / एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् / विरथं भीमकर्माणं भीमं कर्णश्चकार ह // 23 / हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् // 38 म. भा. 216 -1721