________________ 12. 337. 56 ] शान्तिपर्व [12. 338 11 पुरा मतिमतां श्रेष्ठाः परमेण समाधिना / / 56 तस्मादृषेस्तद्भवतीति विद्याएतद्वंः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः / / _ दिव्यन्तरिक्षे भुवि चाप्सु चापि // 69 पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया // 57 / इति श्रीमहाभारते शान्तिपर्वणि वैशंपायन उवाच / __सप्तत्रिंशदधिकत्रिशतततमोऽध्यायः // 337 // एष ते कथितः पूर्व संभवोऽस्मद्गुरोर्नृप / 338 व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु // 58 जनमेजय उवाच / सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा। बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु / ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै // 59 को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते // 1 सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते। . वैशंपायन उवाच / हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः // 60 बहवः पुरुषा लोके सांख्ययोगविचारिणाम् / अपान्तरतमाश्चैव वेदाचार्यः स उच्यते / नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह // 2 प्राचीनगर्ने तमृषि प्रवदन्तीह केचन // 61 बहूनां पुरुषाणां च यथैका योनिरुच्यते / उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः / तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् // उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः // 62 नमस्कृत्वा तु गुरवे व्यासायामिततेजसे / पञ्चरात्रस्य कृत्स्य वेत्ता तु भगवान्स्वयम। तपोयुक्ताय दान्ताय वन्द्याय परमर्षये // 4 सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते // 63 इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव / यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः / ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् // 5 न चैनमेवं जानन्ति तमोभूता विशां पते // 64 उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः / तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः / अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत // 6 निष्ठां नारायणमृर्षि नान्योऽस्तीति च बादिनः // समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् / निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः / तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः // 7 ससंशयान्हेतुबलान्नाध्यावसति माधवः // 66 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / पश्चरात्रविदो ये तु यथाक्रमपरा नृप / ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते // 8 एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै // 67 क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः / सांख्यं च योगं च सनातने द्वे वैजयन्त इति ख्यातः पर्वतप्रवरो नृप // 9 वेदाश्च सर्वे निखिलेन राजन् / तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् / सर्वैः समस्तैऋषिभिर्निरुक्तो वैराजसदने नित्यं वैजयन्तं निषेवते // 10 नारायणो विश्वमिदं पुराणम् / / 68 अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः। शुभाशुभं कर्म समीरितं य ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया / त्प्रवर्तते सर्वलोकेषु किंचित् / आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः // 11 . म. भा. 311 - 2481 -