________________ 12. 336. 37] शान्तिपर्व [12. 336.-64 सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप। दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा // 51 सनत्कुमारादपि च वीरणो वै प्रजापतिः। धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा / कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् // 3. अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः // 52 वीरणश्चाप्यधीत्यैनं रोच्याय मनवे दौ।। एकव्यूहविभागो वा कचिहिव्यूहसमितः / रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे // 38 त्रिव्यूहश्चापि संख्यातश्चतुर्ग्रहश्च दृश्यते // 13 कृक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे / हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा / ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः // 39 जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः // 54 अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये / मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् / एष धर्मः समुद्भूतो नारायणमुखात्पुनः // 40 एष लोकनिधि/मानेष लोकविसर्गकृत् // 55 गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि / भकर्ता चैव कर्ता च कार्य कारणमेव / अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप // 41 / यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः // 56 बर्हिषद्भयश्च संक्रान्तः सामवेदान्तगं द्विजम् / एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम / ज्येष्ठं नाम्नाभिविख्यातं ज्येष्टसामव्रतो हरिः // 42 मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः। ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम् / एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप // 5. अन्तर्दधे ततो राजन्नेष धर्मः प्रभोईरेः // 43 यद्येकान्तिभिराकीणं जगत्स्यात्कुरुनन्दन / यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप। अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः / तत्रैष धर्मः कथितः स्वयं नारायणेन हि // 44 भवेत्कृतयुगप्राप्तिराशी:कर्मविवर्जितैः // 58 पितामहाय शुद्धाय युगादौ लोकधारिणे / एवं स भगवान्व्यासो गुरुर्मम विशां पते / पितामहश्च दक्षाय धर्ममेतं पुरा ददौ // 45 कथयामास धर्मज्ञो धर्मराशे द्विजोत्तमः // 59 ततो. ज्येष्ठे तु दौहित्रे प्रादादक्षो नृपोत्तम / / ऋषीणां संनिधौ राजशृण्वतोः कृष्णमीष्मयोः / आदित्ये सवितुज्येष्ठे विवस्वाञ्जगृहे ततः // 46 तस्याप्यकथयत्पूर्व नारदः सुमहातपाः // 6. त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ / .. देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् / मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ // 47 यत्र चैकान्तिनो यान्ति नारायणपरायणाः // 61 इक्ष्वाकुणा च कथितो ब्याप्य लोकानवस्थितः / जनमेजय उवाच / गमिष्यति क्षयान्ते च पुनारायणं नृप // 48 एवं बहुविधं धर्म प्रतिबुद्धैर्निषेवितम् / प्रतिनां चापि यो धर्मः स ते पूर्व नृपोत्तम / न कुर्वन्ति कथं विप्रा अन्ये नानावते स्थिताः // 62 कथितो हरिगीतासु समासविधिकल्पितः // 49 वैशंपायन उवाच / नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः / तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिसाः / एष धर्मो जगन्नाथात्साक्षान्नारायणान्नप // 50 सात्त्विकी राजसी चैव तामसी चेति भारत // 63 एवमेष महान्धर्म आद्यो राजन्सनातनः / देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह / -24773