________________ 12. 308. 57 ] महाभारते [12. 308. 86 मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः / तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गुहितुम् // 4 // आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् // 57 न राजानं मृषा गच्छेन्न द्विजातिं कथंचन / प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा / न स्त्रियं स्त्रीगुणोपेतां हन्युह्येते मृषागताः // 72 कस्य वा संनिसर्गात्त्वं प्रविष्टा हृदयं मम // 58 राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् / वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम् / / रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् // 73 नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम् / / 59 अत एतैबलैरेते बलिनः स्वार्थमिच्छता। वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे / आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् / / 74 अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसंकरः / / 60 सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः / सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् / कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः // 75 सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः // 61 इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः। .. अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा कचित् / प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत // 76 अगम्या परभार्येति चतुर्थो धर्मसंकरः // 62 उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना / सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि / ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् // 77 अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः // 63 नवभिनवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः / अथ वापि स्वतत्रासि स्वदोषेणेह केनचित् / / अपेतमुपपन्नार्थमष्टादशगुणान्वितम् // 78 यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् // 64 सौक्ष्म्यं संख्याक्रमौ चोभी निर्णयः सप्रयोजनः / इदमन्यत्तृतीयं ते भावस्पर्शविघातकम् / पश्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप // 79 दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् // 65 / एषामेकैकशोऽर्थानां सौक्षम्यादीनां सुलक्षणम् / न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः। शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः // 80 येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि // 66 ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते / तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि / / तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते // 81 मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च / / 67 दोषाणां च गुणानां च प्रमाणं प्रविभागशः / सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता / कंचिदर्थमभिप्रेत्य सा संख्येत्युपधार्यताम् // 82 भूयः सृजसि योगास्त्रं विषामृतमिवैकधा / / 68 इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् / इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः। क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः // 83 अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः // 69 धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः / मा स्पाक्षीः साधु जानीष्व स्वशास्त्रमनुपालय / / इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः // 84 कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम / इच्छाद्वेषभवैदुःखैः प्रकर्षो यत्र जायते / एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गुहितुम् // 70 तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते // 85 सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः। तान्येतानि यथोक्तानि सौम्यादीनि जनाधिप / -2414 -