________________ 12. 296. 36] शान्तिपर्व [ 12. 297.9 भवेत्प्रदेयं परमं नरेन्द्र // 36. अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् / कराल मा ते भयमस्तु किंचि प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्रुते // 47 देतच्छ्रुतं ब्रह्म परं त्वयाद्य / देवलोकं तथा तिर्यङ्मानुष्यमपि चाभुते / यथावदुक्तं परमं पवित्रं यदि शुध्यति कालेन तस्मादज्ञानसागरात् // 48 निःशोकमत्यन्तमनादिमध्यम् // 37 अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते / अगाधजन्मामरणं च राज अहन्यहनि मज्जन्ति यत्र भूतानि भारत // 49 निरामयं वीतभयं शिवं च / यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् / समीक्ष्य मोहं त्यज चाद्य सर्व तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव // 50 ज्ञानस्य तत्त्वार्थमिदं विदित्वा // 38 इति श्रीमहाभारते शान्तिपर्वणि अवाप्तमेतद्धि पुरा सनातना षण्णवत्यधिकद्विशततमोऽध्यायः // 296 // द्धिरण्यगर्भाद्गदतो नराधिप / 297 प्रसाद्य यत्नेन तमुग्रतेजसं भीष्म उवाच / सनातनं ब्रह्म यथाद्य वै त्वया // 39 मृगयां विचरन्कश्चिद्विजने जनकात्मजः / पृष्टस्त्वया चास्मि यथा नरेन्द्र वने ददर्श विप्रेन्द्रमृर्षि वंशधरं भृगोः // 1 तथा मयेदं त्वयि चोक्तमद्य / तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् / तथावाप्तं ब्रह्मणो मे नरेन्द्र पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् // 2 महज्ज्ञानं मोक्षविदां पुराणम् // 40 भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् / - भीष्म उवाच / . पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः // 3 एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः / सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः / पञ्चविंशो महाराज परमर्षिनिदर्शनात् // 41 निजगाद ततस्तस्मै श्रेयस्करमिदं वचः // 4 पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च / मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि / नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः // 42 भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः // 5 एतन्निःश्रेयसकरं ज्ञानानां ते परं मया / धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् / कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप // 43 धर्माल्लोकात्रयस्तात प्रवृत्ताः सचराचराः // 6 हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना / स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि / वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् // 44 मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि // 7 नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् / यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना। मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् // 45 / तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना // 8 येन क्षराक्षरे वित्ते न भयं तस्य विद्यते / असता धर्मकामेन विशुद्ध कर्म दुष्करम् / विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव // 46 / सता तु धर्मकामेन सुकरं कर्म दुष्करम् // 9 - 2399 -