________________ 12. 269. 8 ] महाभारते [12. 270. 12 क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् // 6- लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते // 20 प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत। इति श्रीमहाभारते शान्तिपर्वणि भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः // 7 एकोनसप्तत्यधिकद्विशततमोऽध्यायः // 269 // अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् / 270 मृदुः स्यादप्रतिको विस्रब्धः स्यादरोषणः // 8 युधिष्ठिर उवाच / विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने। धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युतं / अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः // 9 न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह // 1 अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः। लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम / अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् // 10 प्राप्य जातिं मनुष्येषु देवैरपि पितामह // 2 लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः। कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् / अभिपूजितलाभं हि जुगुप्सेतैव तादृशः / / 11 / दुःखमेतच्छरीराणां धारणं कुरुसत्तम // 3 न चान्नदोषान्निन्देत न गुणानभिपूजयेत् / विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः / शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् // 12 इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह // 4 शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् / न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः / अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रेव संविशेत् // 13 कदा वयं भविष्यामो राज्यं हित्वा परंतप // 5 अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः / भीष्म उवाच / सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि // 14 नास्त्यनन्तं महाराज सर्वं संख्यानगोचरम् / वाचो वेगं मनसः क्रोधवेगं पुनर्भावोऽपि संख्यातो नास्ति किंचिदिहाचलम् // विवित्सावेगमुदरोपस्थवेगम् / न चापि गम्यते राजनैष दोषः प्रसङ्गतः / एतान्वेगान्विनयेद्वै तपस्वी उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ // 7 निन्दा चास्य हृदयं नोपहन्यात् / / 15 ईशोऽयं सततं देही नृपते पुण्यपापयोः / मध्यस्थ एव तिष्ठत प्रशंसानिन्दयोः समः / तत एव समुत्थेन तमसा रुध्यतेऽपि च // 8 एतत्पवित्रं परमं परिव्राजक आश्रमे // 16 यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः / महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः / अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः // 9 अपूर्वचारकः सौम्यो अनिकेतः समाहितः // 17 | तथा कर्मफलैर्देही रञ्जितस्तमसावृतः। वानप्रस्थगृहस्थानां न संसृज्येत कर्हिचित् / विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते // 10 अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् // ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः / विजानतां मोक्ष एष श्रमः स्यादविजानताम् / व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् // 11 मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् // 19 ___अयत्नसाध्यं मुनयो वदन्ति अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात्। / ये चापि मुक्तास्त उपासितव्याः / -2350 -