________________ 12. 262. 40 ] शान्तिपर्व [12. 263. 19 एवं वेदविदित्याहुरतोऽन्यो वातरेटकः / / 40 अथ सौम्येन वपुषा देवानुचरमन्तिके / सर्व विदुर्वेदविदो वेदे सर्व प्रतिष्ठितम् / प्रत्यपश्यन्जलधरं कुण्डधारमवस्थितम् // 6 वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च // 41 दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत / एपैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च / अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् // 7 एतदन्तं च मध्यं च सञ्चासश्च विजानतः // 42 संनिकृष्टश्च देवस्य न चान्यैर्मानुषैवृतः / समस्तत्याग इत्येव शम इत्येव निष्ठितः / एष मे दास्यति धनं प्रभूतं शीघ्रमेव च // 8 संतोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् / / 43 ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि / प्रतं सत्यं विदितं वेदितव्यं . बलिभिर्विविधैश्चापि पूजयामास तं द्विजः // 9 सर्वस्यात्मा जङ्गमं स्थावरं / . ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा / सर्व सुखं यच्छिवमुत्तमं च तस्योपकारे नियतामिमां वाचमुवाच ह // 10 ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च // 44 ब्रह्मघ्ने च सुरापे च चोरे भग्नवते तथा / तेजः क्षमा शान्तिरनामयं शुभं निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥११ तथाविधं व्योम सनातनं ध्रुवम् / आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः / एतैः शब्दैर्गम्यते बुद्धिनेत्रै पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् / / . स्तस्मै नमो ब्रह्मणे ब्राह्मणाय / / 45 ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा / इति श्रीमहाभारते शान्तिपर्वणि अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा // 13 द्विषष्टयधिकद्विशततमोऽध्यायः // 262 // 263 शमेन तपसा चैव भक्त्या च निरुपस्कृतः / युधिष्ठिर उवाच / शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत // 14 धर्ममथं च कामं च वेदाः शंसन्ति भारत / मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् / कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह // 1 अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर // 15 भीष्म उवाच / तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च / अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् / शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च // 16 कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा // 2 पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः / भधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत / निष्पत्य पतितो भूमौ देवानां भरतर्षभ // 17 यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् // 3 ततस्तु देववचनान्मणिभद्रो महायशाः / स निश्चयमथो कृत्वा पूजयामास देवताः / उवाच पतितं भूमौ कुण्डधार किमिष्यते // 18 भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः // 4 कुण्डधार उवाच / ततश्चिन्तां पुनः प्राप्तः कतमदैवतं नु तत् / यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम / यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् / / 5 / अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् // 19 -- 2343 --