________________ 12. 254. 45] महाभारते [12. 255. 10 महच्चकाराकुशलं पृषध्रो गालभन्निव // 45 नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः।। ऋषयो यतयो हतन्नहुपे प्रत्यवेदयन् / .. स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः॥ गां मातरं चाप्यवधीवृषभं च प्रजापतिम् / लुब्धैर्वित्तपरैर्ब्रह्मनास्तिकैः संप्रवर्तितम्। / अकार्य नहुषाकालिप्स्यामस्त्वस्कृते भयम् // 46 वेदवादानविज्ञाय सत्याभासमिवानृतम् // 6 // शतं चैकं च रोगाणां सर्वभूतेष्वपातयत्। इयं देयमिदं देयमिति नान्तं चिकीर्षति / / ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले। अतः स्तैन्यं प्रभवति विकर्माणि च जाजले / भ्रणहं नहुषं त्वाहुन ते होष्यामहे हविः // 47 तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः // 7 इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः / नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा / ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन् // 48 पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम् // 8 ईदृशानशिवान्घोरानाचारानिह जाजले। इष्टापूर्तादसाधूनां विषमा जायते प्रजा। केवलाचरितत्वात्तु निपुणान्नावबुध्यसे // 49 लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः // कारणाद्धर्ममन्विच्छन्न लोकचरितं चरेत् / / यजमानो यथात्मानमृत्विजश्च तथा प्रजाः / यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले // यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् // 1 // समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये। अग्नी प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपतिष्ठति / एतदीदृशकं धर्म प्रशंसन्ति मनीषिणः // 51 आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः // 11 उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते / तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे / सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः // 52 अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् / इति श्रीमहाभारते शान्तिपर्वणि न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन // 12 चतुःपञ्चाशदधिकद्विशततमोऽध्यायः // 254 // शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन / 255 जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः // 1 // जाजलिरुवाच / स स्म पापकृतां लोकांन्गच्छेदशुभकर्मणा / यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया / प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः / स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते // 1 / / पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम // 14 कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि / कर्तव्यमितिकर्तव्यं वेत्ति यो ब्राह्मणोभयम् / पशुभिश्चौषधीभिश्च मा जीवन्ति वाणिज // 2 ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः // 15 यतो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि। विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम / न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलम् // 3 सर्वभूतोपघातश्च फलभावे च संयमः // 56 तुलाधार उवाच / सत्ययज्ञा दमयज्ञा अलब्धाश्चात्मतृप्नयः / वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः / उत्पन्नात्यागिनः सर्वे जना आसन्नमत्सराः // 17 न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः // 4 क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः / -2330