________________ 12. 237. 36] महाभारते [12. 239.4 श्वरन्नुदासीनवदेष भिक्षुकः / / 36 आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् // 13 : इति श्रीमहाभारते शान्तिपर्वणि धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु। : सप्तत्रिंशदधिकद्विशततमोऽध्यायः // 237 // दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धृतम् // 14 238 नवनीतं यथा दनः काष्ठादग्नियथैव च। व्यास उवाच / तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम्। प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैः परिश्रितः / / स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् // 15 ते चैनं न प्रजानन्ति स तु जानाति तानपि // 1 तदिदं नाप्रशान्ताय नादान्तायातपस्विने। तैश्चैष कुरुते कार्य मनःपष्टैरिहेन्द्रियैः / नावेदविदुषे वाच्यं तथा नानुगताय च // 16 : सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः // 2 नासूयकायानृजवे न चानिर्दिष्टकारिणे / इन्द्रियेभ्यः परा ह्या अर्थेभ्यः परमं मनः / न तर्कशास्त्रदग्धाय तथैव पिशुनाय च // . 17 मनसस्तु परा बुद्धिबुद्धरात्मा महान्परः / / 3 / / श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने। महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् / इदं प्रियाय पुत्राय शिष्यायानुगताय च।। अमृतान्न परं किंचित्सा काष्ठा सा परा गतिः // 4 रहस्यधर्म वक्तव्यं नान्यस्मै तु कथंचन // 18 : एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते / यद्यप्यस्य महीं दद्याद्रत्नपूर्णा मिमां नरः / दृश्यते त्वत्र्यया बुद्धथा सूक्ष्मया तत्त्वदर्शिभिः / इदमेव ततः श्रेय इति मन्येत तत्त्ववित् // 19 अन्तरात्मनि संलीय मनःषष्ठानि मेधया। अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् / इन्द्रियाणीन्द्रियार्थांश्च बहु चिन्त्यमचिन्तयन् // 6 यत्तन्महर्षिभिदृष्टं वेदान्तेषु च गीयते। ध्यानोपरमणं कृत्या विद्यासंपादितं मनः / तत्तेऽहं संप्रवक्ष्यामि यन्मां त्वं परिपृच्छसि / / 20 अनीश्वरः प्रशान्तात्मा ततोऽर्छत्यमृतं पदम् // 7 इति श्रीमहाभारते शान्तिपर्वणि इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः / अष्टात्रिंशदधिकद्विशततमोऽध्यायः // 238 // आत्मनः संप्रदानेन मो मृत्युमुपाश्नुते // 8 239 हित्वा तु सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत् / शुक उवाच / सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् // 9 अध्यात्म विस्तरेणेह पुनरेव वदस्व मे / चित्तप्रसादेन यति हाति हि शुभाशुभम् / यदध्यात्म यथा चेदं भगवन्नृषिसत्तम / / 1 प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमनुते // 10 व्यास उवाच / लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् / अध्यात्मं यदिदं तात पुरुषस्येह विद्यते / निवाते वा यथा दीपो दीप्यमानो न कम्पते // 11 तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु // 2 एवं पूर्वापरे रात्रे युञ्जन्नास्मानमात्मना / भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च / सत्त्वाहारविशुद्धात्मा पश्यत्यात्मानमात्मनि // 12 / महाभूतानि भूतानां सागरस्योर्मयो यथा // 3 रहस्यं सर्ववेदानामनैतिह्यमनागमम् / प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः / -2314 -