________________ 12. 220. 58 ] शान्तिपर्व [12. 220. 85 सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः / अहमैन्द्राच्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि / सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः // 56 सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात् // 71 अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः। किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम्। सर्वे संहननोपेताः सर्वे परिघबाहवः / / 57 कालः कर्ता विकर्ता च सर्वमन्यदकारणम् // 72 सर्वे मायाशतधराः सर्वे ते कामचारिणः / नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ / सर्वे समरमासाद्य न श्रूयन्ते पराजिताः / / 58 विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन च व्यथेत् // 73 सर्वे सत्यव्रतपराः सर्वे कामविहारिणः / . त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव / सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः // 59 विकत्थसे मां किं बद्धं कालेन निरपत्रप // 74 सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे / त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम / न चैश्वर्यमदस्तेषां भूतपूर्वी महात्मनाम् / / 60 समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् // 75 सर्वे यथार्थदातारः सर्वे विगतमत्सराः। आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह। सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे // 61 / मया विनिर्जिताः सर्वे मरुतश्च शचीपते // 76 सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः। त्वमेव शक्र जानासि देवासुरसमागमे / ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः // 62 समेता विबुधा भन्मास्तरसा समरे मया // 77 त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः / पर्वताश्चासकृरिक्षप्ताः सवनाः सवनौकसः / न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः // 63 सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया // 78 मुखेच्छां कामभोगेषु मुश्चमं श्रीभवं मदम् / किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः / एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि // 64 न हि त्वां नोत्सहे हन्तुं सवनमपि मुष्टिना // 79 शोककाले शुचो मा त्वं हर्षकाले च मा हृषः / न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः / अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय // 65 / तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया // 80 मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् / त्वं मा परिणते काले परीतं कालवह्निना / क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति // 66 नियतं कालपाशेन बद्धं शक्र विकत्थसे // 81 प्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह / / अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः। संयते मयि नूनं त्वमात्मानं बहु मन्यसे // 67 बद्धा तिष्ठति मां रौद्रः पशुं रशनया यथा // 82 कालः प्रथममायान्मां पश्चात्त्वामनुधावति / / लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ / तेन गर्जसि देवेन्द्र पूर्व कालहते मयि // 68 वधो बन्धः प्रमोक्षश्च सर्व कालेन लभ्यते // 83 को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे। नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः / कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव // 69 सोऽयं पचति कालो मां वृक्षे फलमिवागतम् // 84 यत्तद्वर्षसहस्रान्तं पूर्ण भवितुमर्हति / यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते / यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः॥७० / पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते // 85 म. भा. 287 - 2289 -