________________ 12. 184. 11] महाभारते [ 12. 185.4 185 वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस्तीर्था भृगुरुवाच / भिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति / 1 / तेषां वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्या- तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगसनशयनाभ्यवहारसत्क्रियाश्चेति / 2 // 55 . महिषवराहसमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति भवति चात्र श्लोकः। / 1 / त्यक्ताम्यवस्खाहारोपभोगा वन्यौषधिमूलफलअतिथिर्यस्व भग्नाशो गृहात्प्रतिनिवर्तते / पर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिस दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति / / 12 पापाणसिकताशर्करावालुकाभस्मशायिनः काशकुशअपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन चर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो निपितरो वेदाभ्यासश्रवणधारणेन ऋषयः / 1 / अप यतकालोपस्पर्शना अस्कनहोमयलिकालानुष्ठायिनः त्योत्पादनेन प्रजापतिरिति / 2 // 13 समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतो ष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगश्लोको चात्र भवतः / चर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूवत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः। ता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति / 2 // 1 परिवादोपघातौ च पारुष्यं चात्र गर्हितम् // 14 यस्त्वेतां नियतश्चर्या ब्रह्मर्पिविहितां चरेत् / / अवज्ञानमहंकारो दम्भश्चैव विगर्हितः / स दहेदग्निवहोषाञ्जयेल्लोकांश्च दर्जयान // 2 अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः // 15 ___ परिव्राजकानां पुनराचारस्तद्यथा / 1 / विमुअपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोग- च्याग्निधनकलनपरिबर्हसङ्गानात्मनः स्नेहपाशानवनृत्तगीतवादिश्रुतिसुखनयनाभिरामसंदर्शनानां प्रा- धूय परिजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेप्तिर्भक्ष्यभोज्यपेयलेयचोष्याणामभ्यवहार्याणां वि- प्यारम्भेष्वसक्तबुद्वयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः विधानामुपभोगः स्वदारविहारसंतोष: कामसुखा- स्थावरजरायुजाण्डजस्वेदजोद्भिजानां भूतानां वाङ्मवाप्तिरिति / / 16 नःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षत्रिवर्गगुणनिवृत्तिर्यस्य नित्यं गृहाश्रमे / मूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुनगरं प्राम स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् // 17 वा नगरे पश्चरात्रिका प्रामैकरात्रिकाः / 2 / प्रविश्य उच्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः / च प्राणधारणमात्राथै द्विजातीनां भवनान्यसंकीर्णत्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः / / 18 कर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः काम क्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसाइति श्रीमहाभारते शान्तिपर्वणि निवृत्ता इति / 3 // 3 चतुरशीत्यधिकशततमोऽध्यायः // 184 // भवति चात्र श्लोकः / अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः / -2240 -