________________ 12. 157. 18] महाभारते [12. 159. 12 त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान्॥१८ एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः / इति श्रीमहाभारते शान्तिपर्वणि सदा विवर्जनीयो वै पुरुषेण बुभूषता // 13 सप्तपञ्चाशदधिकशततमोऽध्यायः // 157 // इति श्रीमहाभारते शान्तिपर्वणि 158 अष्टपञ्चाशदधिकशततमोऽध्यायः // 158 // युधिष्ठिर उवाच / आनृशंस्यं विजानामि दर्शनेन सतां सदा। भीष्म उवाच / नृशंसान्न विजानामि तेषां कर्म च भारत // 1 - कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः। . कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः / / आचार्यपितृभार्याथं स्वाध्यायार्थमथापि वा // 1 तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् // 2 एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः। नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत / अश्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः // 2 तस्माद्भवीहि कौरव्य तस्य धर्मविनिश्चयम् // 3 अन्यत्र दक्षिणा या तु देया भरतसत्तम / भीष्म उवाच / अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते // स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा।। सर्वरत्नानि राजा च यथार्ह प्रतिपादयेत् / आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः // 4 / ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः // 4 दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः। यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये / / असंभोगी च मानी च तथा सङ्गी विकत्थनः // 5 अधिकं वापि विद्येत स सोमं पातुमर्हति // 5 सर्वातिशङ्की परुषो बालिशः कृपणस्तथा / यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः / वर्गप्रशंसी सततमाश्रमद्वेषसंकरी // 6 ब्राह्मणस्य विशेषेण धार्मिके सति राजनि // 6 हिंसाविहारी सततमविशेषगुणागुणः / यो वैश्यः स्याद्वहुपशु नक्रतुरसोमपः / बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् // 7 कुटुम्बात्तस्य तद्र्व्यं यज्ञार्थं पार्थिवो हरेत् // 7 धर्मशीलं गुणोपेतं पाप इत्यवगच्छति / आहरेद्वेश्मतः किंचित्कामं शूद्रस्य द्रव्यतः / आत्मशीलानुमानेन न विश्वसिति कस्यचित् // 8 / न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः // 8 परेषां यत्र दोषः स्यात्तद्गुह्यं संप्रकाशयेत् / योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः / समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् // 9 तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् // 9 तथोपकारिणं चैव मन्यते वश्चितं परम् / अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो। दत्त्वापि च धनं काले संतपत्युपकारिणे // 10 तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः // 10 भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम् / तथैव सप्तमे भक्ते भक्तानि षडनश्नता / प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः // 11 अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः / ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाभुते / खलाक्षेत्रात्तथागाराद्यतो वाप्युपपद्यते // 11 स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते // 12 / आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा। -2204 -