________________ 12. 136. 201] महाभारते [ 12. 137. 15 अमीतस्य तु विनम्भात्सुमहज्जायते भयम्॥२०१ / कथं वै नाश्वसनराजा शत्रूञ्जयति पार्थिव // 2 न भीरुरिति चात्यन्तं मनोऽदेयः कथंचन। एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति / अविज्ञानाद्धि विज्ञाते गच्छेदास्पदर्शिषु // 202 अविश्वासकथामेतामुपश्रुत्य पितामह // 3 तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् / भीष्म उवाच / कार्याणां गुरुतां बुवा नानृतं किंचिदाचरेत् // 203 शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने / एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर। पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव // 4 श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर // 204 काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी। उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा / पूजनी नाम शकुनी दीर्घकालं सहोषिता / / 5 संधिविग्रहकालं च मोक्षोपायं तथापदि // 205 रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः / शत्रुसाधारणे कृत्ये कृत्वा संधि वलीयसा। सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिग़तापि सा // 6 समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत्॥२०६ अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् / अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर। समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत // 7 अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः // 207 समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् / ब्राश्चणैश्चापि ते साधू यात्रा भवतु पाण्डव / पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह // 8 ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत // 208 फलमेकं सुतायादाद्राजपुत्राय चापरम् / एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो। अमृतास्वादसदृशं बलतेजोविवर्धनम् / पूजिताः शुभकर्माणः पूर्वजित्या नराधिप / 209 तत्रागच्छत्परां वृद्धि राजपुत्रः फलाशनात् // 9 राज्यं श्रेयः परं राजन्यशः कीर्ति च लप्स्यसे / धाच्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा / कुलस्य संततिं चैव यथान्यायं यथाक्रमम् // 210 शून्ये तु तमुपादाय पक्षिणं समजातकम् / द्वयोरिमं भारत संधिविग्रह हत्वा ततः स राजेन्द्र धाच्या हस्तमुपागमत् // 10 सुभाषितं बुद्धिविशेषकारितम् / अथ सा शकुनी राजन्नागमत्फलहारिका / तथान्यवेक्ष्य क्षितिपेन सर्वदा अपश्यन्निहतं पुत्रं तेन बालेन भूतले // 11 निषेवितव्यं नृप शत्रुमण्डले // 211 बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् / इति श्रीमहाभारते शान्तिपर्वणि पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत् // 12 षत्रिंशदधिकशततमोऽध्यायः // 136 // क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम् / 137 कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च // 13 __ युधिष्ठिर उवाच / क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु / उक्तो मत्रो महाबाहो न विश्वासोऽस्ति शत्रुषु / अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् // 14 कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् // 1 अहमस्य करोम्यद्य सदृशीं वैरयातनाम् / विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् / | कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः // 15 -2172 -