________________ 12. 134. 1] महाभारते [ 12. 135. 17 134 भीष्म उवाच / अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः। येन मार्गेण राजानः कोशं संजनयन्ति च // 1 न धनं यज्ञशीलानां हार्य देवस्वमेव तत् / दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति // 2 इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत / धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते // 3 तदस्य स्यारालार्थ वा धनं यज्ञार्थमेव वा। अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत // 4 यो वै न देवान्न पितृन्न मान्हविषार्चति / आनन्तिकां तां धनितामाहुर्वेदविदो जनाः॥ 5 हरेतविणं राजन्धार्मिकः पृथिवीपतिः / न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृप // 6 असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति / आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः // 7 औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा / अनिष्टतः संभवन्ति तथायज्ञः प्रतायते // 8 यथैव दंशमशकं यथा चाण्डपिपीलिकम् / सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते // 9 यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम् / तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च // 10 इति श्रीमहाभारते शान्तिपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः // 134 // 135 भीष्म उवाच / अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् / दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये // 1 नातिगाधे जलस्थाये सुहृदः शकुलारयः। प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः // 2 अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः / दीर्घसूत्रश्च तत्रैकत्रयाणां जलचारिणाम् // 3 कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः / निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः // 4 प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे। अब्रवीदीर्घदर्शी तु तावुभौ सुहृदौ तदा // 5. इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् / शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति // 6 अनागतमनर्थ हि सुनयैर्यः प्रबाधते / न स संशयमाप्नोति रोचतां वां व्रजामहे // 5 दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते / न तु कार्या त्वरा यावदिति मे निश्चिता मतिः।। 8 अथ संप्रतिपत्तिज्ञः प्राब्रवीदीर्घदर्शिनम् / प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते // 9 एवमुक्तो निराक्रामदीर्घदर्शी महामतिः / जगाम स्रोतसैकेन गम्भीरसलिलाशयम् // 10 ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् / बबन्धुर्विविधैर्योगैर्मत्म्यान्मत्स्योपजीविनः // 11 विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये / अगच्छद्रहणं तत्र दीर्घसूत्रः सहापरैः // 12 उद्दानं क्रियमाणं च मत्स्यांनां वीक्ष्य रज्जुभिः / प्रविश्यान्तरमन्येषामप्रसत्प्रतिपत्तिमान् // 13 ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः / सर्वानेव तु तांस्तत्र ते विदुर्मथिता इति // 14 ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले / त्यक्त्वा रज्जु विमुक्तोऽभूच्छीघ्रं संप्रतिपत्तिमान॥ .. दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः / मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः // 16 एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते / स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः // 17 -2164 -