________________ 12. 112. 3] शान्तिपर्व [12. 112. 33 परहिंसारुचिः क्रूरो बभूव पुरुषाधमः // 3 वियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः॥१८ स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् / तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे / गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा // 4 मृदुपूर्व घातिनस्ते श्रेयश्चाधिगमिष्यति // 19 संस्मृत्य पूर्वजाति स निर्वेदं परमं गतः / अथ संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः / न भक्षयति मांसानि परैरुपहृतान्यपि // 5 गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः // 20 अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः / सदृशं मृगराजैतत्तव वाक्यं मदन्तरे। चकार च यथाकाममाहारं पतितैः फलैः // 6 यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् // 21 श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् / न शक्यमनमात्येन महत्त्वमनुशासितुम् / जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् // 7 दुष्टामात्येन वा वीर शरीरपरिपन्थिना // 22 तस्य शौचममृष्यन्तः सर्वे ते सहजातयः / सहायाननुरक्तांस्तु यतेतानुपसंहितान् / चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः // 8 परस्परमसंघुष्टान्विजिगीषूनलोलुपान् // 23 वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि / / तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः / इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः // 9 पूजयेथा महाभागान्यथाचार्यान्यथा पितृन् // 24 तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् / न त्वेवं मम संतोषाद्रोचतेऽन्यन्मृगाधिप / भुत शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते // 10 न कामये सुखान्भोगानेश्वयं वा त्वदाश्रयम् // 25 इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः / न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः / मधुरैः प्रश्रितैर्वाक्यहेतुमद्भिरनिष्ठुरैः // 11 ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे // 26 अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् / संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् / प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः // 12 कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः // 27 श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् / दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः / आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् // 13 कृती चामोधकर्तासि भाव्यैश्च समलंकृतः // 28 आश्रमे यो द्विजं हन्यानां वा दद्यादनाश्रमे। किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता / किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् // 14 सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः // 29 भवन्तः सर्वलोभेन केवलं भक्षणे रताः / राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् / अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः॥१५ वनचर्या च निःसङ्गा निर्भया निरवग्रहा / / 30 अप्रत्ययकृतां ग_मर्थापनयदूषिताम् / नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि / इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये // 16 न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् // 31 तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः / / पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् / कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् // 17 विचार्य खलु पश्यामि तत्सुखं यत्र निवृतिः // 32 सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह / | अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः / -2135