________________ 12. 104. 44 ] महाभारते [12. 105. 17 कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे // 44 / क्षेमदर्श नृपसुतं यत्र क्षीणबलं पुरा / बृहस्पतिरुवाच। मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् / परोक्षमगुणानाह सद्गुणानभ्यसूयति / तं पप्रच्छोपसंगृह्य कृच्छ्रामापदमास्थितः // 3 परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः // 45 अर्थेषु भागी पुरुषः ईहमानः पुनः पुनः। तूष्णींभावेऽपि हि ज्ञानं न चेद्भवति कारणम् / अलब्ध्वा मद्विधो राज्यं ब्रह्मन्कि कर्तुमर्हति // 4 विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम् // 46 / / अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात् / करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते / क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम / / 5 अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते / / 47 व्याधिना चाभिपन्नस्य मानसेनेतरेण वा / पृथगेत्य समश्नाति नेदमद्य यथाविधि / बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् // 6 .. आसने शयने याने भावा लक्ष्या विशेषतः // 48 निर्विद्य हि नरः कामान्नियम्य सुखमेधते / आतिराते प्रिये प्रीतिरेतावन्मित्रलक्षणम् / त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु॥७ विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् // 49 सुखमर्थाश्रयं येषामनुशोचामि तानहम् / एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप। मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः // 8 पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः // 50 दुष्करं बत कुर्वन्ति महतोऽस्त्यिजन्ति ये / इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम / वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः / / 9 निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर // 51 इमामवस्थां संप्राप्तं दीनमात श्रियच्युतम् / भीष्म उवाच / यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् // 10 स तद्वचः शत्रुनिबर्हणे रत कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता। स्तथा चकारावितथं बृहस्पतेः। मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः // 11 चचार काले विजयाय चारिहा / पुरस्तादेव ते बुद्धिरियं कार्यो विजानतः / वशं च शत्रूननयत्पुरंदरः // 52 अनित्यं सर्वमेवेदमहं च मम चास्ति यत् // 12 इति श्रीमहाभारते शान्तिपर्वणि यत्किचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् / चतुरधिकशततमोऽध्यायः // 10 // एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः // 13 यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति / युधिष्ठिर उवाच / एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे // 14 . धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः। यच्च पूर्वे समाहारे यच्च पूर्वतरे परे / च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् // 1 सर्वं तन्नास्ति तञ्चैव तज्ज्ञात्वा कोऽनुसंज्वरेत् // 15 भीष्म उवाच / भूत्वा च न भवत्येतदभूत्वा च भवत्यपि / अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते / शोके न ह्यस्ति सामर्थ्य शोकं कुर्यात्कथं नरः // 16 तत्तेऽहं संप्रवक्ष्यामि तन्निबोध युधिष्ठिर // 2 / क नु तेऽद्य पिता राजन्क नु तेऽद्य पितामहः / -2126 -