________________ 9. 62. 47 ] महाभारते [9. 62.73 धर्मतो न्यायतश्चैव स्नेहतश्च परंतप // 47 एवमेतन्महाबाहो यथा वदसि केशव / / 61 एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम् / आधिभिर्दह्यमानाया मतिः संचलिता मम / असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति / / 48 सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन // 62 कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् / राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव / गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् / / 49 त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर // 63 एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम् / एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा। शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ // 50 पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह // 64 जानासि च महाबाहो धर्मराजस्य या त्वयि / तत एनां महाबाहुः केशवः शोककर्शिताम् / भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः // 51 हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः // 65 एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् / समाश्वास्य च गान्धारी धृतराष्ट्रं च माधवः / दह्यते स्म दिवारानं न च शर्माधिगच्छति // 52 द्रौणेः संकल्पितं भावमन्वबुध्यत केशवः // 66 त्वां चैव नरशार्दुल गान्धारी च यशस्विनीम् / ततस्त्वरित उत्थाय पादौ मूळ प्रणम्य च / स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति / / 53 द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् // 67 ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति / / आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः / पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम् / / 54 द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः / एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः / पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता // 68 उवाच परमं वाक्यं गान्धारी शोककर्शिताम् / / 55 एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् / सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते / धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् // 69 त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे॥ शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय / जानामि च यथा राज्ञि सभायां मम संनिधौ। भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन / धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् / प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः // 70 उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् // 57 | वासुदेवे गते राजन्धृतराष्ट्र जनेश्वरम् / दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः।। आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः // 7 // शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः // 58 | वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह / तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे। / शिबिरं हास्तिनपुरादिक्षुः पाण्डवान्नृप / / 72 एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः।। आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् / पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन // 59 / तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत्॥७३ शक्ता चासि महाभागे पृथिवीं सचराचराम् / इति श्रीमहाभारते शल्यपर्वणि द्विषष्टितमोऽध्यायः // 62 // चक्षुषा क्रोधीप्तेन निर्दग्धुं तपसो बलात् // 60 वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् / - 1926 -