________________ 9. 50. 48 ] महाभारते [9. 51. 21 एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः / आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत // 7 तस्माद्वेदाननुप्राप्य पुनर्धर्म प्रचक्रिरे // 48 ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् / षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे। पितृदेवार्चनरता बभूव विजने वने // 8 सारस्वतस्य विप्रर्वेदस्वाध्यायकारणात् / / 49 सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता / मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् / वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता // 9 तस्यासनार्थं विप्रर्षेर्वालस्यापि वशे स्थिताः // 50 सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् / तत्रापि दत्त्वा वसु रौहिणेयो चकार गमने बुद्धिं परलोकाय वै तदा // 10 महाबलः केशवपूर्वजोऽथ / मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् / जगाम तीर्थं मुदितः क्रमेण असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे॥११ ख्यातं महद्वृद्धकन्या स्म यत्र // 51 एवं हि श्रुतमस्माभिर्देवलोके महाव्रते।' इति श्रीमहाभारते शल्यपर्वणि तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः // 12 पञ्चाशोऽध्यायः // 5 // तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि / तपसोऽधं प्रयच्छामि पाणिग्राहस्य सत्तमाः॥१३ इत्युक्ते चास्या जग्राह पाणिं गालवसंभवः / जनमेजय उवाच / ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत् // 14 कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा / समयेन तवाद्याहं पाणिं प्रक्ष्यामि शोभने / किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् // 1 यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह // 15 सुदुष्करमिदं ब्रह्मस्त्वत्तः श्रुतमनुत्तमम् / / तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा / आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता // 2 चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः // 16 वैशंपायन उवाच / सा रात्रावभवद्राजस्तरुणी देववर्णिनी। ऋषिरासीन्महावीर्यः कुणिर्गार्यो महायशाः / दिव्याभरणवत्रा च दिव्यनगनुलेपना / / 17 स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः / तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना। मानसीं स सुतां सुधं समुत्पादितवान्विभुः // 3 उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् / / 18 तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्यो महायशाः / यस्त्वया समयो विप्र कृतो मे तपतां वर / जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् // 4 तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्॥१९ सुभ्रः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा / सानुज्ञाताब्रवीद्भूयो योऽस्मिस्तीर्थे समाहितः / महता तपसोग्रेण कृत्वाश्रममनिन्दिता // 5 वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः // 20 उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा / चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् / तस्यास्तु तपसोग्रेण महान्कालोऽत्यगानृप // 6 यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः / सा पित्रा दीयमानापि भर्ने नैच्छदनिन्दिता।। एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता॥२१ - 1906 -