________________ 9. 49. 59] महाभारते [9. 50. 19 मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् / / 59 / दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः॥ 5 इति निश्चित्य मनसा देवलो राजसत्तम / तस्यातितपसः शक्रो बिभेति सततं विभो। त्यक्त्वा गार्हस्थ्यधर्म स मोक्षधर्ममरोचयत् // 60 न स लोभयितुं शक्यः फलैर्बहुविधैरपि // 6 एवमादीनि संचिन्त्य देवलो निश्चयात्ततः / प्रलोभनाथ तस्याथ प्राहिणोत्पाकशासनः / प्राप्तवान्परमां सिद्धिं परं योगं च भारत // 61 दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् // 7 ततो देवाः समागम्य बृहस्पतिपुरोगमाः / तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः / / जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः // 62 समीपतो महाराज सोपातिष्ठत भामिनी // 8 अथाब्रवीदृषिवरो देवान् नारदस्तदा / तां दिव्यवपुषं दृष्ट्वा तस्य वितात्मनः / जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्॥६३ रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा // 9 तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः / कुक्षौ चाप्यदधदृष्ट्वा तद्रेतः पुरुषर्षभ / . मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् // 64 सा दधार च तं गर्भ पुत्रहेतोर्महानदी // 10 तत्राप्युपस्पृश्य ततो महात्मा सुषुवे चापि समये पुत्रं सा सरितां वरा / दत्त्वा च वित्तं हलभृहिजेभ्यः / जगाम पुत्रमादाय तमृषि प्रति च प्रभो // 11 अवाप्य धर्म परमार्यकर्मा ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् / जगाम सोमस्य महत्स तीर्थम् // 65 ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् / इति श्रीमहाभारते शल्यपर्वणि ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया // 12 एकोनपञ्चाशोऽध्यायः // 49 // दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् / तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् // 13 वैशंपायन उवाच / न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् / यत्रेजिवानुडुपती राजसूयेन भारत / प्रतिगृह्णीय पुत्रं स्वं मया दत्तमनिन्दितम् // 14 तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः // 1 इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् / तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् / मञवच्चोपजिघ्रत्तं मूनि प्रेम्णा द्विजोत्तमः // 15 सारस्वतस्य धर्मात्मा मुनेस्तीथं जगाम ह // 2 परिष्वज्य चिरं कालं तदा भरतसत्तम / यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् / सरस्वत्यै वरं प्रादास्त्रीयमाणो महामुनिः // 16 : वेदानध्यापयामास पुरा सारस्वतो मुनिः // 3 विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः / जनमेजय उवाच / तृप्तिं यास्यन्ति सुभगे तय॑माणास्तवाम्भसा // 15 कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः / इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् / वेदानध्यापयामास पुरा सारस्वतो मुनिः // 4 प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव // 18 वैशंपायन उवाच। प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा / आसीत्पूर्व महाराज मुनिर्धीमान्महातपाः / जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः॥१९ - 1904 -