________________ 9. 47. 34 ] महाभारते [9. 47.61 क्षीणोऽन्नसंचयो विप्र बदराणीह भक्षय / / विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः / ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते // 34 तथा चेदं ददाम्यद्य नियमेन सुतोषितः // 48 इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया / विशेषं तव कल्याणि प्रयच्छामि वरं वरे। अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी // 35 अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना // 49 दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा / तस्य चाहं प्रसादेन तव कल्याणि तेजसा / अतीता सा त्वनावृष्टि?रा द्वादशवार्षिकी // 36 प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि // 50 अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः / यस्त्वेका रजनी तीर्थे वत्स्यते सुसमाहितः। अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः॥३७ स स्नात्वा प्राप्स्यते लोकान्देहन्यासाञ्च दुर्लभान् // ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् / / इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् / ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा // 38 स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः / / 52 उपसर्पस्व धर्मज्ञे यथापूर्वमिमानुषीन् / गते वज्रधरे राजंस्तत्र वर्ष पपात ह / प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च // 39 पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम्॥ 53 ततः संदर्शयामास स्वरूपं भगवान्हरः / नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः / ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तचरितं महत् // 40 मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते // 54 भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् / उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् / अस्याश्च यत्तपो विप्रा न समं तन्मतं मम // 41 तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत / / 55 अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् / जनमेजय उवाच / अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः // 42 का तस्या भगवन्माता क संवृद्धा च शोभना। ततः प्रोवाच भगवांस्तामेवारुन्धती पुनः / श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे // 56 वरं वृष्णीष्व कल्याणि यत्तेऽभिलषितं हृदि // 43 वैशंपायन उवाच / साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि / भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः / भगवान्यदि मे प्रीतस्तीर्थ स्यादिदमुत्तमम् / दृष्ट्वाप्सरसमायान्तीं घृताची पृथुलोचनाम् // 57 सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् // 44 स तु जग्राह तद्रेतः करेण जपतां वरः / तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः। तदावपत्पर्णपुटे तत्र सा संभवच्छुभा // 58 प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् / तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः / एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम्॥ 45 नाम चास्याः स कृतवान्भारद्वाजो महामुनिः॥ 59 ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् / सुचावतीति धर्मात्मा तदर्षिगणसंसदि / अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम्॥४६ स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् // 60 एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया। तत्राप्युपस्पृश्य महानुभावो यथा त्वया महाभागे मदर्थं संशितव्रते // 47 / वसूनि दत्त्वा च महाद्विजेभ्यः / - 1900