________________ 8. 34. 29 ] शल्यपर्व [9. 34. 50 ददौ द्विजेभ्यः क्रतुदक्षिणाश्च जनमेजय उवाच / यदुप्रवीरो हलभृत्प्रतीतः // 29 किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत / दोग्ध्रीश्च धेनूश्च सहस्रशो वै कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत // 38 सुवाससः काञ्चनबद्धशृङ्गीः / कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी / हयांश्च नानाविधदेशजाता एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने // 39 न्यानानि दासीश्च तथा द्विजेभ्यः // 30 वैशंपायन उवाच / रत्नानि मुक्तामणिविद्रुमं च दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते / शृङ्गीसुवर्ण रजतं च शुभ्रम् / स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ // 40 अयस्मयं ताम्रमयं च भाण्डं नक्षत्रयोगनिरताः संख्यानार्थं च भारत / - ददौ द्विजातियवरेषु. रामः // 31 पल्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः // 41 एवं स वित्तं प्रददौ महात्मा तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि / सरस्वतीतीर्थवरेषु भूरि / अत्यरिच्यत तासां तु रोहिणी रूपसंपदा // 42 ययौ क्रमेणाप्रतिमप्रभाव ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः / स्ततः कुरुक्षेत्रमुदारवृत्तः // 32 सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा॥ 43 . जनमेजय उवाच। पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् / अरस्वतानां तीर्थानां गुणोत्पत्ति वदस्व मे / ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः // 44 लं च द्विपदां श्रेष्ठ कर्मनिवृत्तिमेव च // 33 ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः / स्वाक्रमं च भगवस्तीर्थानामनुपूर्वशः / सोमो वसति नास्मासु रोहिणी भजते सदा // 45 छन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे // 34 / ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर / वैशंपायन उवाच / वत्स्यामो नियताहारास्तपश्चरणतत्पराः // 46 जीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः / श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् / योच्यमानां शृणु वै पुण्या राजेन्द्र कृत्स्नशः॥३५ समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत् // 47 पूर्व महाराज यदुप्रवीर ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् / ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् / समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् // 48 पुण्यं प्रभासं समुपाजगाम विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा / -- यत्रोडुराड्यक्ष्मणा क्लिश्यमानः // 36 तथापि सोमो भगवान्पुनरेव महीपते / विमुक्तशापः पुनराप्य तेजः रोहिणी निवसत्येव प्रीयमाणो मुहुर्मुहुः // 49 सर्वं जगद्भासयते नरेन्द्र / ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् / एवं तु तीर्थप्रवरं पृथिव्यां तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे / प्रभासनात्तस्य ततः प्रभासः // 37 / सोमो वसति नास्मासु नाकरोद्वचनं तव // 50 अ. भा. 235 - 1873 -