________________ 9. 31. 29 ] महाभारते [9. 31. 54 युद्धानामपि पर्यायो भवत्वनुमते तव // 29 उद्धृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् / / 42 गदया त्वां महाबाहो विजेष्यामि सहानुजम् / त्रिशिखां भृकुटीं कृत्वा संदष्टदशनच्छदः / पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः॥३० प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् // 43 युधिष्ठिर उवाच / अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः / उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन / गमिष्यथ हताः सद्यः सपाश्चाला यमक्षयम् // 44 एक एकेन संगम्य संयुगे गदया बली // 31 उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव / पुरुषो भव गान्धारे युध्यस्व सुसमाहितः / अतिष्ठत गदापाणी रुधिरेण समुक्षितः / / 45 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः // 32 तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् / - संजय उवाच / शरीरं स्म तदा भाति स्रवन्निव महीधरः // 46 एतत्स नरशार्दूलो नामृष्यत तवात्मजः / तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः / सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् // 33 वैवस्वतमिव क्रुद्धं किंकरोद्यतपाणिनम् // 47 तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः / स मेघनिनदो हर्षान्नदन्निव च गोवृषः / वाचं न ममृषे धीमानुत्तमाश्वः कशामिव // 34 आजुहाव ततः पार्थान्गदया युधि वीर्यवान् // 48 संक्षोभ्य सलिलं वेगाद्दामादाय वीर्यवान् / दुर्योधन उवाच / अद्रिसारमयीं गुर्वी काञ्चनाङ्गदभूषणाम् / एकैकेन च मां यूयमासीदत युधिष्ठिर / अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् // 35 न ह्येको बहुभिाय्यो वीर योधयितुं युधि // 49 स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् / न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः। उदतिष्ठत पुत्रस्ते प्रतपरश्मिमानिव // 36 भृशं विक्षतगात्रश्च हतवाहनसैनिकः // 50 ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम् / गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः // 37 युधिष्ठिर उवाच / गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् / नाभूदियं तव प्रज्ञा कथमेवं सुयोधन / प्रजानामिव संक्रुद्धं शूलपाणिमवस्थितम् / यदाभिमन्युं बहवो जन्नुयुधि महारथाः / / 51 सगदो भारतो भाति प्रतपन्भास्करो यथा // 38 आमुश्च कवचं वीर मूर्धजान्यमयस्व च / तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम् / यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत / मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् // 39 इममेकं च ते कामं वीर भूयो ददाम्यहम् // 52 वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् / पश्वानां पाण्डवेयानां येन यो मिहेच्छसि / ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप // 40 तं हत्वा वै भवानराजा हतो वा स्वर्गमाप्नुहि / तमुत्तीर्ण तु संप्रेक्ष्य समहृष्यन्त सर्वशः / ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् / / 53 पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः॥४१ संजय उवाच। अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव / | ततस्तव सुतो राजन्वर्म जग्राहं काञ्चनम् / - 1868 -