________________ 9. 27. 55] महाभारते [9. 28. 19 28 ततस्तु क्रुद्धः सुबलस्य पुत्रो शङ्खान्प्रदध्मुः समरे प्रहृष्टाः माद्रीसुतं सहदेवं विमर्दे। सकेशवाः सैनिकान्हर्षयन्तः // 62 प्रासेन जाम्बूनदभूषणेन तं चापि सर्वे प्रतिपूजयन्तो जिघांसुरेकोऽभिपपात शीघ्रम् // 55 __हृष्टा ब्रुवाणाः सहदेवमाजौ। माद्रीसुतस्तस्य समुद्यतं तं दिष्ट्या हतो नैकृतिको दुरात्मा प्रासं सुवृत्तौ च भुजौ रणाग्रे। सहात्मजो वीर रणे त्वयेति // 63 भल्लैत्रिभिर्युगपत्संचकर्त इति श्रीमहाभारते शल्यपर्वणि ननाद चोच्चैस्तरसाजिमध्ये // 56 सप्तविंशोऽध्यायः // 27 // तस्याशुकारी सुसमाहितेन सुवर्णपुखेन दृढायसेन। संजय उवाच / भल्लेन सर्वावरणातिगेन ततः क्रुद्धा महाराज सौबलस्य पदानुगाः / शिरः शरीरात्प्रममाथ भूयः // 57 त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् // 1 शरेण कार्तस्वरभूषितेन तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः। दिवाकराभेन सुसंशितेन / भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः // 2 हृतोत्तमाङ्गो युधि पाण्डवेन शक्त्यष्टिप्रासहस्तानां सहदेवं जिघांसताम् / पपात भूमौ सुबलस्य पुत्रः // 58 संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः / / 3 स तच्छिरो वेगवता शरेण प्रगृहीतायुधान्बाहून्योधानामभिधावताम् / सुवर्णपुखेन शिलाशितेन / भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि // 4 प्रावेरयत्कुपितः पाण्डुपुत्रो ते हताः प्रत्यपद्यन्त वसुधां विगतासवः / यत्तत्कुरूणामनयस्य मूलम् // 59 त्वरिता लोकवीरेण प्रहताः सव्यसाचिना // 5 हृतोत्तमाङ्गं शकुनि समीक्ष्य ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम् / भूमौ शयानं रुधिरागात्रम् / हतशेषान्समानीय ऋद्धो रथशतान्विभो // 6 योधास्त्वदीया भयनष्टसत्त्वा कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप / दिशः प्रजग्मुः प्रगृहीतशस्त्राः॥ 60 उवाच सहितान्सन्धिार्तराष्ट्र इदं वचः // 7 विप्रद्रुताः शुष्कमुखा विसंज्ञा समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् / गाण्डीवघोषेण समाहताश्च / पाश्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत // 8 भयार्दिता भग्नरथाश्वनागाः तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः / पदातयश्चैव सधार्तराष्ट्राः // 61 प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् // 9 ततो रथाच्छकुनि पातयित्वा तानभ्यापततः शीघ्रं हतशेषान्महारणे / मुदान्विता भारत पाण्डवेयाः। शरैराशीविषाकारैः पाण्डवाः समवाकिरन् // 10 - 1858 -