________________ 8. 5. 36] महाभारते [ 8. 5. 64 अद्य चाहं दशामेतां गतः संजय गर्हिताम् / जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह। कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः॥३६ अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः // 50 अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः। प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च। परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् / भ्रातृभावेन पृथिवीं भुङ्क्ष पाण्डुसुतैः सह // 51 दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि संजय // 37 . अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः / तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः।। तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः // 52 नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि // 38 अहं तु निहतामात्यो हतपुत्रश्च संजय / स हि पारं महानासीत्पुत्राणां मम संजय / द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः // 53 युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् // 39 यथा हि शकुनि गृह्य छित्त्वा पक्षौ च संजय / को हिं मे जीवितेनार्थस्तमृते पुरुषर्षभम् / विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः॥ 54 रथादतिरथो नूनमपतत्सायकार्दितः // 40 छिन्नपक्षतया तस्य गमनं नोपपद्यते / पर्वतस्येव शिखरं वज्रपातविदारितम्। तथाहमपि संप्राप्तो लूनपक्ष इव द्विजः // 55 शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः। क्षीणः सर्वार्थहीनश्च निर्बन्धुर्जातिवार्जितः / मातङ्ग इव मत्तेन मातङ्गेन निपातितः // 41 कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः॥५६ यदलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् / दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः / सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् // 42 / स जितः पाण्डवैः शूरैः समथैर्वीर्यशालिभिः॥५७ स हि वीरो महेष्वासः पुत्राणामभयंकरः। तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना / शेते विनिहतो वीरः शक्रेणेव यथा बलः // 43 के वीराः पर्यवर्तन्त तन्ममाचक्ष्व संजय / / 58 पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् / कञ्चिन्नैकः परित्यक्तः पाण्डवैनिहतो रणे / दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः // 44 - उक्तं त्वया पुरा वीर यथा वीरा निपातिताः // 59 अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते। भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः / अहो नु बलवदेवं कालश्च दुरतिक्रमः॥ 45 पातयामास. समरे सर्वशस्त्रभृतां वरम् // 60 पलायमानः कृपणं दीनात्मा दीनपौरुषः / तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि / कञ्चिन्न निहतः सूत पुत्रो दुःशासनो मम // 46 युक्तयोगो महेष्वासः शरैर्बहुभिराचितः / कञ्चिन्न नीचाचरितं कृतवांस्तात संयुगे। निहतः खड्गमुद्यम्य धृष्टद्युम्नेन संजय // 61 कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः // 47 अन्तरेण हतावेतौ छलेन च विशेषतः / युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा। अौषमहमेतद्वै भीष्मद्रोणौ निपातितौ // 62 दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् // 48 - भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् / शरतल्पे शयानेन भीष्मेण सुमहात्मना। न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते॥६३ पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् // / कणं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च। - 1650 -