________________ 8. 5.8] कर्णपर्व [8. 5. 36 प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम् / अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् // 22 शोकाग्निना दह्यमानो धम्यमान इवाशयः // 8 तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना। विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः। शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा // 23 पिललाप महाराज धृतराष्ट्रोऽम्बिकासुतः // 9 ईशैर्यद्यहं दुःखैन विनश्यामि संजय / धृतराष्ट्र उवाच / वज्रादृढतरं मन्ये हृदयं मम दुर्भिदम् // 24 संजयाधिरथो वीरः सिंहद्विरदविक्रमः / ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराजयम् / अपभप्रतिमस्कन्धो वृषभाक्षगतिस्वनः // 10 को मदन्यः पुमाल्लोके न जह्यात्सूत जीवितम् / / अषभो वृषभस्येव यो युद्धे न निवर्तते / विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे। शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा / / 11 . न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय॥२६ वस्य ज्यातलशब्देन शरवृष्टिरवेण च / संजय उवाच। रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे // 12 श्रिया कुलेन यशसा तपसा च श्रुतेन च। समाश्रित्य महाबाहुं द्विषत्संघघ्नमच्युतम् / त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् / / 27 दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः // 13 श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव / म कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे। पर्यवस्थापयात्मानं मा विषादे मनः कृथाः // 28 निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः // 14 धृतराष्ट्र उवाच / यो नामन्यत वै नित्यमच्युतं न धनंजयम् / दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् / न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः // 15 यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे // 29 शागाण्डीवधन्वानी सहितावपराजितौ / हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् / अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे // 16 प्रताप्य शरवर्षेण दिशः सर्वा महारथः॥ 30 इति यः सततं मन्दमवोचल्लोभमोहितम् / मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् / हुर्योधनमपादीनं राज्यकामुकमातुरम् // 17 स कथं निहतः शेते वातरुग्ण इव द्रुमः // 31 पश्चाजैषीदतिबलानमित्रानपि दुर्जयान् / शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः। गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तास्तङ्गणाञ्शकान्॥१८ चिन्ता मे वर्धते तीब्रा मुमूर्षा चापि जायते // 32 पाखालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् / कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च / सुभानणांश्च पुण्डांश्च निषादान्वङ्गकीचकान् // 19 अश्रद्धेयमहं मन्ये वधं कर्णस्य संजय // 33 वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा। वज्रसारमयं नूनं हृदयं सुदृढं मम / यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा // 20 यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्ण न दीर्यते // 34 उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः। आयुनूनं सुदीर्घ मे विहितं दैवतैः पुरा। वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः / / 21 | यत्र कणं हतं श्रुत्वा जीवामीह सुदुःखितः // 35 यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः। धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य संजय / म. भा. 207 -1649 -