________________ 9. 16. 53] शल्यपर्व [8. 16. 81 % 3D %3 स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः / वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् // 66 प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः // 53 तांस्तथा भज्यतनस्तान्कौरवान्भरतर्षभ / प्रियया कान्तया कान्तः पतमान इवोरसि / / शिनेर्नता किरन्बाणैरभ्यवर्तत सात्यकिः // 67 . चिरं भुक्त्वा वसुमती प्रियां कान्तामिव प्रभुः / तमायान्तं महेष्वासमप्रसह्यं दुरासदम् / सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् // 54 / हार्दिक्यस्त्वरितो राजन्प्रत्यगृहादभीतवत् // 68 धर्म्य धर्मात्मना युद्धे निहतो धर्मसूनुना। तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ।। सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे // 55 हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ // 69 शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् / इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् / संशान्तमपि मद्रेशं लक्ष्मीनैव व्यमुञ्चत // 56 अर्चिभिरिव सूर्यस्य दिवाकरसमप्रभौ // 70 . ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् / चापमार्गबलोद्भूतान्मार्गणान्वृष्णिसिंहयोः / व्यधमहिषतः संख्ये खगराडिव पन्नगान् / आकाशे समपश्याम पतंगानिव शीघ्रगान् // 71 देहासूनिशितैर्भल्लै रिपूणां नाशयन्क्षणात् // 57 सात्यकि दशभिर्विद्धा हयांश्चास्य त्रिभिः शरैः / ततः पार्थस्य बाणौघेरावृताः सैनिकास्तव / चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा // 72 निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः। तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुंगवः / संन्यस्तकवचा देहैर्विपत्रायुधजीविताः // 58 अन्यदादत्त वेगेन वेगवत्तरमायुधम् // 73 ततः शल्ये निपतिते मद्रराजानुजो युवा / तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् / भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् // 59 हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे // 74 विव्याध च नरश्रेष्ठो नाराचैब भिस्त्वरन् / ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः / हतस्यापचितिं भ्रातुश्चिकीर्षुयुद्धदुर्मदः // 60 अश्वांस्तस्यावधीत्तूर्णमुभौ च पाणिसारथी // 75 तं विव्याधाशुगैः पड्भिर्धर्मराजस्त्वरन्निव / मद्रराजे हते राजन्विरथे कृतवर्मणि / कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च // 61 दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् // 76 ततोऽस्य दीप्यमानेन सुदृढेन शितेन च / तत्परे नावबुध्यन्त सैन्येन रजसा वृते / प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः // 62 बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् // 77 सकुण्डलं तद्ददृशे पतमानं शिरो रथात् / ततो मुहूर्तात्तेऽपश्यन्रजो भोमं समुत्थितम् / पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् // 63 विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ // 78 तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् / ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् / रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत // 64 जवेनापततः पार्थानेकः सर्वानवारयत् // 79 विचित्रकवचे तस्मिन्हते मद्रनृपानुजे / पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्न च पार्षतम् / हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः // 65 | आनतं च दुराधर्ष शितैर्बाणैरवाकिरत् / 80 शल्यानुजं हतं दृष्ट्वा तावकारत्यक्तजीविताः। तं परे नाभ्यवर्तन्त मा मृत्युमिवागतम् / / - 1835 --