________________ 3. 16. 37] महाभारते [9. 16.52 स्मृत्वा मनः शल्यवधे यतात्मा ... घण्टापताकामणिवत्रभाज यथोक्तमिन्द्रावरजस्य चक्रे॥ 37 वैडूर्यचित्रां तपनीयदण्डाम् / स धर्मराजो मणिहेमदण्डां त्वष्ट्रा प्रयत्नान्नियमेन क्लुप्तां जग्राह शक्ति कनकप्रकाशाम् / ___ ब्रह्मद्विषामन्तकरीममोघाम् // 45 नेत्रे च दीप्ते सहसा विवृत्य बलप्रयत्नादधिरूढवेगां __मद्राधिपं क्रुद्धमना निरैक्षत् // 38 __ मत्रैश्च घोरैरभिमत्रयित्वा। . निरीक्षितो वै नरदेव राज्ञा ससर्ज मार्गेण च तां परेण पूतात्मना निर्दृतकल्मषेण। वधाय मद्राधिपतेस्तदानीम् // 46 अभून्न यद्भस्मसान्मद्रराज हतोऽस्यसावित्यभिगर्जमानो __ स्तदद्भुतं मे प्रतिभाति राजन् // 39 ___ रुद्रोऽन्तकायान्तकरं यथेषुम् / .. ततस्तु शक्तिं रुचिरोपदण्डां प्रसार्य बाहुं सुदृढं सुपाणिं ___ मणिप्रवालोज्ज्वलितां प्रदीप्ताम् / ___ क्रोधेन नृत्यन्निव धर्मराजः // 47 चिक्षेप वेगात्सुभृशं महात्मा तां सर्वशक्त्या प्रहितां स शक्तिं मद्राधिपाय प्रवरः कुरूणाम् // 40 __ युधिष्ठिरेणाप्रतिवार्यवीर्याम् / दीप्तामथैनां महता बलेन प्रतिग्रहायाभिननद शल्यः सविस्फुलिङ्गां सहसा पतन्तीम् / सम्यग्घुतामग्निरिवाज्यधाराम् // 48 प्रेक्षन्त सर्वे कुरवः समेता सा तस्य मर्माणि विदार्य शुभ्रयथा युगान्ते महतीमिवोल्काम् // 41 मुरो विशालं च तथैव वर्म / तां कालरात्रीमिव पाशहस्तां विवेश गां तोयमिवाप्रसक्ता .. यमस्य धात्रीमिव चोग्ररूपाम् / यशो विशालं नृपतेर्दहन्ती // 49 सब्रह्मदण्डप्रतिमाममोघां नासाक्षिकर्णास्यविनिःसृतेन ससर्ज यत्तो युधि धर्मराजः // 42 प्रस्यन्दता च व्रणसंभवेन / गन्धस्रगग्र्यासनपानभोजन संसिक्तगात्रो रुधिरेण सोऽभूरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् / क्रौञ्चो यथा स्कन्दहतो महाद्रिः // 50 संवर्तकाग्निप्रतिमां ज्वलन्ती प्रसार्य बाहू स रथाद्गतो गां __ कृत्यामथर्वाङ्गिरसीमिवोग्राम् // 43 ___ संछिन्नवर्मा कुरुनन्दनेन। ईशानहेतोः प्रतिनिर्मितां तां महेन्द्रवाहप्रतिमो महात्मा त्वष्ट्रा रिपूणामसुदेहभक्षाम् / वाहतं शृङ्गमिवाचलस्य // 51 भूम्यन्तरिक्षादिजलाशयानि बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् / प्रसह्य भूतानि निहन्तुमीशाम् // 44 / ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः // 52 - 1834 -