________________ 8. 51. 79] कर्णपर्व [ 8.51. 109 प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव // 79 श्रूयते निनदो घोरस्त्वद्वन्धूनां परंतप // 94 इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः / न त्वेव भीताः पाञ्चालाः कथंचित्स्युः पराङ्मुखाः। पाप: पापं वचः कर्णः शृण्वतस्तव भारत // 80 न हि मृत्युं महेष्वासा गणयन्ति महारथाः / / 95 संस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः / यः एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् / श्मयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः / / 81 तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः॥९६ गानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि / तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् / तान्यद्य जीवितं चास्य शमयन्तु शरास्तव / / 82 निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा // 97 गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशशरान् / / ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः / कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः / / 83 न जात्वाधिरथे ताः पाञ्चालाः स्युः पराङ्मुखाः॥ सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः। तेषामापततां शूरः पाञ्चालानां तरस्विनाम् / त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् / / आदत्तेऽसूशरैः कर्णः पतंगानामियानलः // 99 अप्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्या शिताः शराः / तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् / अद्य कर्ण महावेगा: प्रेषयन्तु यमक्षयम् // 85 क्षयं नयति राधेयः पाञ्चालाशतशो रणे // 100 भद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः। अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् / प्रपतन्तं रथात्कर्ण पश्यन्तु वसुधाधिपाः // 86 यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते // 101 अद्य स्वशोणिते मग्नं शयानं पतितं भुवि / तापनं सर्वसैन्यानां घोररूपं सुदारुणम् / अपविद्धायुधं कर्ण पश्यन्तु सुहृदो निजाः / / 87 समावृत्य महासेनां ज्वलति स्वेन तेजसा // 102 हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया / एते चरन्ति संग्रामे कर्णचापच्युताः शराः / प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः / / 88 भ्रमराणामिव बातास्तापयन्तः स्म तावकान् // 103 त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् / एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत / हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् / / 89 कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः // 104 ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया / एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः / निराशो जीविते त्वद्य राज्ये चैव धनंजय // 90 सृञ्जयर्योधयन्कर्ण पीड्यते स्म शितैः शरैः॥१०५ एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः। पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत / कर्णेन भरतश्रेष्ठ पाण्डवानुजिहीर्षवः // 91 हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः // 106 पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ / नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले। घृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् // 92 यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् // 107 नकुलं सहदेवं च दुर्मुखं जनमेजयम्। तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ / सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् // 93 यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्न हि // 108 अभ्याहतानां कर्णेन पाञ्चालानां महारणे / त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् / - 1759 -