________________ 8. 49. 55] महाभारते [8. 49.78 तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् // 55 तस्मात्पार्थ त्वां परुषाण्यवोचएष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि / कर्णे द्यूतं ह्यद्य रणे निबद्धम् // 64 एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः // 56 तस्मिन्हते कुरवो निर्जिताः स्युअर्जुन उवाच / रेवंबुद्धिः पार्थिवो धर्मपुत्रः / यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः / यदावमानं लभते महान्तं हितं चैव यथास्माकं तथैतद्वचनं तव // 57 तदा जीवन्मृत इत्युच्यते सः // 65 भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च / तन्मानितः पार्थिवोऽयं सदैव गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् // 58 त्वया सभीमेन तथा यमाभ्याम् / न हि ते त्रिषु लोकेषु विद्यतेऽविदितं कचित् / वृद्धैश्च लोके पुरुषप्रवीरैतस्माद्भवान्परं धर्म वेद सर्व तथातथम् // 59 स्तस्यावमानं कलया त्वं प्रयुङ्खः / / 66 अवध्यं पाण्डवं मन्ये धर्मराज युधिष्ठिरम् / त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् / तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम् / त्वमित्युक्तो हि निहतो गुरुर्भवति भारत // 67 इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् // 60 एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे / जानासि दाशार्ह मम व्रतं त्वं अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह // 68 यो मां ब्रूयात्कश्चन मानुषेषु / अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः / अन्यस्मै त्वं गाण्डिवं देहि पार्थ अविचार्यैव कार्यैषा श्रेयःकामैनरैः सदा // 69 यस्त्वत्तोऽभविता वा विशिष्टः // 61 वधो ह्ययं पाण्डव धर्मराज्ञहन्यामहं केशव तं प्रसह्य स्त्वत्तो युक्तो वेत्स्यते चैवमेषः / भीमो हन्यात्तूबरकेति चोक्तः / ततोऽस्य पादावभिवाद्य पश्चातन्मे राजा प्रोक्तवांस्ते समक्षं च्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् // 70 धनुर्देहीत्यसकृद्वष्णिसिंह // 62 भ्राता प्राज्ञस्तव कोपं न जातु तं हत्वा चेत्केशव जीवलोके ___ कुर्याद्राजा कंचन पाण्डवेयः। स्थाता कालं नाहमप्यल्पमात्रम् / मुक्तोऽनृताद्धातृवधाच्च पार्थ सा च प्रतिज्ञा मम लोकप्रबुद्धा हृष्टः कणं त्वं जहि सूतपुत्रम् // 71 भवेत्सत्या धर्मभृतां वरिष्ठ / संजय उवाच / यथा जीवेत्पाण्डवोऽहं च कृष्ण इत्येवमुक्तस्तु जनार्दनेन तथा बुद्धिं दातुमद्यार्हसि त्वम् // 63 पार्थः प्रशस्याथ सुहृद्वधं तम् / वासुदेव उवाच / ततोऽब्रवीदर्जुनो धर्मराजराजा श्रान्तो जगतो विक्षतश्च ___ मनुक्तपूर्व परुषं प्रसह्य // 72 कर्णेन संख्ये निशितैर्बाणसंधैः। मा त्वं राजन्व्याहर व्याहरत्सु -1750