________________ 1. 59. 50] आदिपर्व [1. 60. 22 अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् // 50 . विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः // 8 इति ते सर्वभूतानां संभवः कथितो मया / दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः / यथावत्परिसंख्यातो गन्धर्वाप्सरसां तथा // 51 ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः॥ 9 भुजगानां सुपर्णानां रुद्राणां मस्तां तथा / वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः / गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् // 52 तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः॥ 10 आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः।। ताः सर्वास्त्वनवद्याङ्गथः कन्याः कमललोचनाः / श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता // 53 पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः // 11 इमं तु वंशं नियमेन यः पठे ददौ स दश धर्माय सप्तविंशतिमिन्दवे। न्महात्मनां ब्राह्मणदेवसंनिधौ / दिव्येन विधिना राजन्कश्यपाय त्रयोदश // 12 अपत्यलाभं लभते स पुष्कलं नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे / श्रियं यशः प्रेत्य च शोभनां गतिम् // 54 कीर्तिर्लक्ष्मीधृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा // 13 / इति श्रीमहाभारते आदिपर्वणि . बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश / ___ एकोनषष्टितमोऽध्यायः // 59 // द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा // 14 सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः। : वैशंपायन उवाच / कालस्य नयने युक्ताः सोमपन्यः शुभवताः / ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः // 15 एकादश सुताः स्थाणोः ख्याताः परममानसाः॥१ पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः / मृगव्याधश्च शर्वश्च निर्ऋतिश्च महायशाः। तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् // 16 अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः / / 2 धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः / दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः // 17 स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः॥ 3 धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः / चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा॥१८ षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः // 4 रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः / त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः। प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ // 19 बृहस्पतिस्तथ्यश्च संवर्तश्च धृतव्रताः // 5 धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप / ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः // 20 सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः // 6 सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते / राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा / मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा // 21 पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा // 7 / अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः। तोः क्रतुसमाः पुत्राः पतंगसहचारिणः / | अग्नेः पुत्रः कुमारस्तु श्रीमाञ्झरवणालयः // 22 -87 -