________________ 4. 61. 28 ] महाभारते [ 4. 63.9 ध्वजेन सर्वानभिभूय शत्रू न्स हेमजालेन विराजमानः // 28 दृष्ट्वा प्रयातांस्तु कुरून्किरीटी हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् / आवर्तयाश्वान्पशवो जितास्ते याताः परे याहि पुरं प्रहृष्टः // 29 इति श्रीमहाभारते विराटपर्वणि एकषष्टितमोऽध्यायः॥६१॥ गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया / नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् // 10 __ वैशंपायन उवाच / उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः / वचनादर्जुनस्यैव आचक्षध्वं जयं मम // 11 इति श्रीमहाभारते विराटपर्वणि द्विषष्टितमोऽध्यायः // 2 // // समाप्तं गोग्रहणपर्व // 62 अर्जुन उवाच। वैशंपायन उवाच / वैशंपायन उवाच / ततो विजित्य संग्रामे कुरून्गोवृषभेक्षणः / अवजित्य धनं चापि विराटो वाहिनीपतिः / समानयामास तदा विराटस्य धनं महत् / / 1 / / प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः // 1 गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः। जित्वा त्रिगन्सिंग्रामे गाश्चैवादाय केवलाः / वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः॥२ अशोभत महाराजः सह पाथैः श्रिया वृतः // 2 भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः / तमासनगतं वीरं सुहृदां प्रीतिवर्धनम्। मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा // 3 उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह // 3 क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः। सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् / ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते // 4 / विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा // 4 ततः स राजा मत्स्यानां विराटो वाहिनीपतिः / स्वस्ति व्रजत भद्रं वो न भेतव्यं कथंचन / उत्तरं परिपप्रच्छ क यात इति चाब्रवीत् // 5 नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः // 5 आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि / वैशंपायन उवाच। अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् // 6 तस्य तामभयां वाचं श्रुत्वा योधाः समागताः। विजेतुमभिसंरब्ध एक एवातिसाहसात् / आयुःकीर्तियशोदाभिस्तमाशीर्भिरनन्दयन् // 6 बृहन्नडासहायश्च निर्यातः पृथिवींजयः // 7 ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः / उपयातानतिरथान्द्रोणं शांतनवं कृपम् / पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् // 7 कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्थान // 8 राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः / राजा विराटोऽथ भृशं प्रतप्तः गोकुलानि महाबाहो वीर गोपालकैः सह // 8 श्रुत्वा सुतं ह्येकरथेन यातम् / ततोऽपराहे यास्यामो विराटनगरं प्रति। बृहन्नडासारथिमाजिवर्धनं आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः॥९ / / प्रोवाच सर्वानथ मत्रिमुख्यान // 9 - 868 -