________________ 4. 56. 3] विराटपर्व [4. 57.1 शतहदामिवायान्तीं स्तनयित्नोरिवाम्बरे // 3 तमायान्तं महाबाहु जिगीषन्तं रणे परान् / सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम। अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम् // 17 दक्षिणेनाथ वामेन कतरेण स्विदस्यति / तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः / इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः // 4 आगच्छन्भीमधन्वानं मौर्वी पर्यस्य बाहुभिः // 18 शोणितोदां रथावर्ती नागनक्रां दुरत्ययाम् / दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः। नदी प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् // 5 आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् // 19 पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् / दुःशासनस्तु भल्लेन विद्धा वैराटिमुत्तरम् / वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः // 6 द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे // 20 / जयतः कौरवीं सेनामेकस्य मम धन्विनः / .. तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् / शतं मार्गा भविष्यन्ति पांवकस्येव कानने। चकर्त गार्धपत्रेण जातरूपपरिष्कृतम् // 21 मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् // 7 अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे। असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च / सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः // 22 दिवमावृत्य तिष्ठन्तं गिरि भेत्स्यामि धारिभिः // 8 // तं विकर्णः शरैस्तीक्ष्णैर्गाधपत्रैरजिह्मगैः। अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा। विव्याध परवीरनमर्जुनं धृतराष्ट्रजः // 23 . पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च // 9 ततस्तमपि कौन्तेयः शरेणानतपर्वणा / अहमिन्द्रादृढां मुष्टिं ब्रह्मणः कृतहस्तताम् / ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् // 24 प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः / / 10 ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः। अहं पारे समुद्रस्य हिरण्यपुरमारुजम् / अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे // 25 जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् // 11 तावुभौ गार्धपत्राभ्यां निशिताभ्यां धनंजयः / ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् / विद्धा युगपदव्यग्रस्तयोर्वाहानसूदयत् // 26 वनमादीपयिष्यामि कुरूणामस्वतेजसा // 12 तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ / तानहं रथनीडेभ्यः शरैः संनतपर्वभिः / अभिपत्य रथैरन्यैरपनीतौ पदानुगैः // 27 एकः संकालयिष्यामि वज्रपाणिरिवासुरान् // 13 सर्वा दिशश्चाभ्यपतद्वीभत्सुरपराजितः / रौद्रं रुद्रादहं यस्त्रं वारुणं वरुणादपि / किरीटमाली कौन्तेयो लब्धलक्षो महाबलः // 28 अस्त्रमानेयमग्नेश्च वायव्यं मातरिश्वनः / इति श्रीमहाभारते विराटपर्वणि वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् // 14 षट्पञ्चाशोऽध्यायः // 56 // धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् / . 57 अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् // 15 वैशंपायन उवाच / एवमाश्वासितस्तेन वैराटिः सव्यसाचिना। | अथ संगम्य सर्वे तु कौरवाणां महारथाः। व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः / / 16 / अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत // 1 -861 - मिराक्षतम्।