________________ 4. 55. 2] महाभारते [ 4. 56. इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् // 2 प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान / यत्त्वया कथितं पूर्व मामनासाद्य किंचन / शरवर्षेण महता वर्षमाण इवाम्बुदः / / 16 तदद्य कुरु राधेय कुरुमध्ये मया सह // 3 उत्पेतुः शरजालानि घोररूपाणि सर्वशः। यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः / अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् // 17 दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् // 4 सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् / धर्मपाशनिबद्धन यन्मया मर्षितं पुरा। चिच्छेद निशिताग्रेण शरेण नतपर्वणा // 18 / तस्य राधेय कोपस्य विजयं पश्य मे मृधे // 5 उपासङ्गादुपादाय कर्णो बाणानथापरान् / एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् / विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत / / 19 प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः // 6 .. ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् / कर्ण उवाच। स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः // 20 प्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर / ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः / अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि // 7 तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् // 21 यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् / ततोऽस्याश्वाशरैस्तीक्ष्णैभित्सु रसाधनैः / : इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् / / 8 आकर्णमुक्तैरभ्यन्नंस्ते हताः प्रापतन्भुवि // 22 धर्मपाशनिबद्धन यदि ते मर्षितं पुरा / अथापरेण बाणेन ज्वलितेन महाभुजः। तथैव बद्धमात्मानमबद्धमिव मन्यसे // 9 विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् // 23 यदि तावद्वने वासो यथोक्तश्चरितस्त्वया। तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः / तत्त्वं धर्मार्थविक्लिष्टः समयं भेत्तुमिच्छसि // 10 / ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान् // 24 यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् / स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः / तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः॥११ ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः // 25 अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः / इति श्रीमहाभारते विराटपर्वणि योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम्॥१२ .. पञ्चपञ्चाशोऽध्यायः // 55 // अर्जुन उवाच / इदानीमेव तावत्त्वमपयातो रणान्मम / वैशंपायन उवाच / तेन जीवसि राधेय निहतस्त्वनुजस्तव // 13 ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् / भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः। एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः // 1 त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः // 14 / अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः / वैशंपायन उवाच / काङ्कमाणो मया युद्धं तिष्ठत्यमरदर्शनः / इति कर्ण ब्रुवन्नेव बीभत्सुरपराजितः। आदास्याम्यहमेतस्य धनुर्ध्यामपि चाहवे // 2 अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः // 15 / अस्यन्तं दिव्यमस्त्रं वां चित्रमद्य निशामय / -860 -