________________ 4. 51. 2] विराटपर्व [4. 52. 10 अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः। / प्रभासितमिवाकाशं चित्ररूपमलंकृतम् / भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः // 2 . संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः / ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् / विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः॥ 17 सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः // 3 ___ इति श्रीमहाभारते विराटपर्वणि तद्देवयक्षगन्धर्वमहोरगसमाकुलम् / एकपञ्चाशोऽध्यायः // 51 // शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् // 4 52 अत्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् / वैशंपायन उवाच / तञ्च घोरं महाद्धं भीष्मार्जुनसमागमे // 5 . एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः / शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः। . आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः। मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् // 6 अर्जुनं प्रति संयोद्धं युद्धार्थी स महारथः // 1 . तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् / तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ। विमानं देवराजस्य शुशुभे खेचरं तदा // 7 शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ // 2 : तत्र देवात्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः / ... पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् / / गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः // 8 विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः // 3 ; तथा राजा वसुमना बलाक्षः सुप्रतर्दनः / तानप्राप्ताशितैर्बाणै राचारक्तभोजनान् / अष्टकश्च शिबिश्चैव ययातिनहुषो गयः // 9 कृपश्चिछेद पार्थस्य शतशोऽथ सहस्रशः // 4 मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः / ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् / / विमाने देवराजस्य समदृश्यन्त सुप्रभाः // 10 | दिशः संछादयन्बाणैः प्रदिशश्च महारथः // 5 अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः। एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः। . तथा धातुर्विधातुश्च कुबेरस्य यमस्य च // 11 प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् // 6 अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः / स शरैरर्षितः क्रुद्धः शितैरग्निशिखोपमैः। - यथाभागं यथोद्देशं विमानानि चकाशिरे // 12 तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् / सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः / अर्पयित्वा महात्मानं ननाद समरे कृपः // 7 अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः // 13 ततः कनकपुङ्खाप्रैर्वीरः संनतपर्वभिः / दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः / त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः। प्रससार वसन्ताग्रे वनानामिव पुष्पताम् // 14 / चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः // 8 : रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् / ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः। .. आतपत्राणि वासांसि स्रजश्व व्यजनानि च // 15 / उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् // 9 उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः / च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः / दिव्यान्गन्धानुपादाय वायुर्योधानसेवत // 16 नाविध्यत्परवीरनो रक्षमाणोऽस्य गौरवम् // 10 -855.