________________ 4. 13. 17 ] विराटपर्व [4. 14. 19 दुर्लभामभिमन्वानो मां वीरैभिरक्षिताम् // 17 सुरामाहारयामास राजाहाँ सुपरिस्रुताम् // 7 न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम / / आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् / ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः॥१८ कारयामास कुशलैरन्नपानं सुशोभनम् // 8 अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि / तस्मिन्कृते तदा देवी कीचकेनोपमश्रिता / यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् / सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् // 9 तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि // 19 सुदेष्णोवाच / अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् / समुद्रपारं यदि वा प्रधावसि / पानमानय कल्याणि पिपासा मां प्रबाधते // 10 तथापि तेषां न विमोक्षमर्हसि द्रौपधुवाच / प्रमाथिनो देवसुता हि मे वराः // 20 न गच्छेयमहं तस्य राजपुत्रि निवेशनम् / त्वं कालरात्रीमिव कश्चिदातुरः त्वमेव राज्ञि जानासि यथा स निरपत्रपः॥ 11 किं मां दृढं प्रार्थयसेऽद्य कीचक / न चाहमनवद्याङ्गि तव वेश्मनि भामिनि / किं मातुरके शयितो यथा शिशु कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी // 12 श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् // 21 त्वं चैव देवि जानासि यथा स समयः कृतः / इति श्रीमहाभारते विराटपर्वणि त्रयोदशोऽध्यायः // 13 // प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि // 13 कीचकश्च सुकेशान्ते मूढो मदनदर्पितः / . वैशंपायन उवाच / सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने // 14 प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् / सन्ति बह्वथस्तव प्रेष्या राजपुत्रि वशानुगाः / अमर्यादेन कामेन घोरेणाभिपरिप्लुतः / / 1 / / अन्यां प्रेषय भद्रं ते स हि मामवमस्यते // 15 यथा कैकेयि सैरन्ध्या समेयां तद्विधीयताम् / - सुदेष्णोवाच / तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् // 2 नैव त्वां जातु हिंस्यात्स इतः संप्रेषितां मया // 16 तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा / वैशंपायन उवाच। विराटमहिषी देवी कृपां चक्रे मनस्विनी // 3 इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् / स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च / सा शङ्कमाना रुदती दैवं शरणमीयुषी। उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् // 4 प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् // 17 पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय / द्रौपद्युवाच / तत्रैनां प्रेषयिष्यामि सुराहारी तवान्तिकम् // 5 यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन / तत्र संप्रेषितामेनां विजने निरवग्रहाम् / तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः॥ सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि / / 6 वैशंपायन उवाच। कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा। उपातिष्ठत सा सूर्य मुहूर्तमबला ततः / - 815 -