________________ 4. 12. 1] विराटपर्व [4. 12. 28 सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः / जनमेजय उवाच / असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ // 14 एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः। तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् / अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज // 1 / आवलगमानं तं रङ्गे नोपतिष्ठति कश्चन // 15 वैशंपायन उवाच / यदा सर्वे विमनसस्ते मल्ला हतचेतसः। एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः / अथ सूदेन तं मल्लं योधयामास मत्स्यराट् // 16 आराधयन्तो राजानं यदकुर्वन्त तच्छृणु // 2 चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् / युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः / न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् // 17 तथैव च विराटस्य सपुत्रस्य विशां पते // 3 ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् / स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः / प्रविवेश महारङ्गं विराटमभिहर्षयन् // 18 अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् // 4 बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् / अज्ञातं च विराटस्य विजित्य वसु धर्मराट् / ततस्तं वृत्रसंकाशं भीमो मल्लं समाह्वयत् // 19 भ्रातृभ्यः पुरुषव्याघ्रो यथार्ह स्म प्रयच्छति // 5 तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ / भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च / मत्ताविव महाकाया वारणौ षष्टिहायनौ // 20 अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे // 6 चकर्ष दोभ्या॑मुत्पाट्य भीमो मल्लममित्रहा। . वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः। विनदन्तमभिक्रोशशार्दूल इव वारणम् // 21 विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति / / 7 तमुद्यम्य महाबाहुर्धामयामास वीर्यवान् / सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः / ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् // 22 दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति // 8 भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् / नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् / प्रत्यापिंषन्महाबाहुर्मलं भुवि वृकोदरः // 23 तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति // 9 तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते / कृष्णापि सर्वान्भ्रातूंस्तान्निरीक्षन्ती तपस्विनी / विराटः परमं हर्षमगच्छद्वान्धवैः सह // 24 यथा पुनरविज्ञाता तथा चरति भामिनी // 10 संहर्षात्प्रददौ वित्तं बहु राजा महामनाः / एवं संपादयन्तस्ते तथान्योन्यं महारथाः। बल्लवाय महारङ्गे यथा वैश्रवणस्तथा // 25. प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप // 11 एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् / अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः।। विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् // 26 आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः // 12 यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते / तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः / / ततो व्याप्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् // 27 महाकाया महावीर्याः कालखञ्जा इवासुराः // 13 / पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः / वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः। योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः // 28 - 818 -